SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ईशित अभिधानव्युत्पत्ति ईशान्ते बन्धोऽस्य ईशान्तबन्धनम् । कोष्ण, क्वोष्ण, कदुष्ण, मन्दाष्ण । ईशितृ-५-३५९-२५भी नाय *अल्प उष्ण इति ईषदुष्णः । द्र० अधिपशब्दः। ईषा-८९१-९गना. *ईष्टे इति ईशिता । ईशा' । ईशित्व--.-२०२-04-2404 स माजाभाने । *ईपति इति. ईषा, लाङ्गलदण्डः । તેવી શક્તિ ત્રીજી સિદ્ધિ. ईषादन्त-पु-१२२३- तपाणी वाया ईष्टे इत्येवं शील ईशी, ईशिनो भाव ईशित्वं', उदग्रदत् । तेषां भूतभौतिकानां विजितमूलप्रकृतिः सन् य उत्पादो *ईषाकारौ दन्तौ अस्य ईषादन्तः । यो विनाशो यच्च यथावदवयवसंस्थान तेषामीष्टे । ईषिका-त्री-९२०- सासेसी सगा. ईश्वर--१९६-४२, भलादेव. लिका, ईषीका। द्र० अट्टहासिनशब्दः । ईषति ईषिका काष्ठलोहादिमयीशलाका ।' *ईटे इत्येवं शीलः ईश्वरः, “स्थेशभास'.-- ईषिका-स्त्री-१२२५-डायोनी मामा जी, (५।२।८१) इति वरः । આંખને ગેળો. ईश्वर-५-३५७-धनाढय, धनवान. ट्र० अक्षिकूटकशब्दः । द्र० आयशब्दः। *ईषा लागलकीलिकेव ईषिका । * ईष्टे इति एव शीलः ईश्वरः । ईषीका-स्त्री-९२०-सा सोमनी सजी. ईश्वर-धु-३५९-वामी, नाय. तूलिका, ईषिका ।। द्र० अधिपशब्दः । *ईपति इपीका “रुचिऋजि" (उगा-४८)इति ईकः। *ईशनशीलः इति ईश्वरः । 'ईषिका'-२-१२२५-डाथीनी आभता उणे, ईश्वरा--स्त्री-२०४-२४२नी पत्नी, पार्वती. આંખને ગાળો. द्र० अद्रिजाशब्दः । *ईष्टे इत्येवं शीला ईश्वरा "स्थेश-(५१२॥ द्र० अक्षिकूटकशब्दः । ८१) इतिव रः, ईश्वरीति तु "अश्नोतेरीच्चादेः" *ईषा लागलकीलिकेव ईषिका । (उणा--४४२) इति वरटियां सिद्ध', ईश्वरस्य भार्या १) पु-४३०-२०७१, लिखा। इति वा । द्र० अभिलाषशब्दः । ईश्वरी-स्त्री-२०५- २.५१) ४२नी पत्नी, पार्वती ईदा-स्त्री-४३०-६२४!, अभिशापा. द्र० अट्रिजाशब्द। द्र० अभिलाषशब्दः । ईश्वरी-स्त्री-२०५(शि० १५)-२नी ५-l, पता ईहनमीहा, "क्तेट''-(५।३।१७६) इत्यः ट्र० अद्रिजाशब्दः ।। घञि ईहोऽपि । ईषत्-4.-१५३६-या, म८५. ईहामृग-पु-२८४-नाटय प्रधनी १२. किञ्चित्. मनाक् किञ्चन । द्र० अङ्कशब्दः । ईषति इति ईषत् 'संश्चद्'-(उणा-८८२) इति निपात्यते यथा-ईषत्पाण्डुः । ईहा चेष्टा मृगस्येव स्त्रीमात्रार्थ । यत्र स ईहाईषत्पाण्डु-पु-१३९३-४ घणाशपाती मृगः, अयं आभनेयस्य प्रबन्धस्य प्रकारः भेदः । ईहामृग-पु-१२९१-१३. *ईषदव्यक्तः पाण्डुः इति ईषत्पाण्डुः । द्र० अरण्यश्वन्शब्दः । ईषदुष्ण-पु-१३८६ थे ॥२म. * ईहया मृग्यते ईहामृगः, ईहा मृगस्येवास्य वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy