SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ इरावर १०४ अभिधानव्युत्पत्ति द्र. अपशब्दः । इषव धीयन्तेऽत्र इषुधिः यौगिकत्वात् । इरावर-न.-१६६ (शे ३०)-पाणीना ४२१. इष्ट-1.-८३४-यज्ञ कोरे. द्र० करकशब्दः । मखक्रिया । इरिण-1-९३९-५२ भूभि. *इज्यते इति इष्टम् । ऊपर । इष्ट-न.-१५०५.४२छ। प्रमाणे. *ऋणाति इरिणम् , "ऋद्रहे: कित्'-(उणा काम, प्रकाम, पर्याप्त, निकाम, यथेप्सित, १९५) इतीणः प्रत्यय । *इष्यते इति इष्टम् । इला-स्त्री-९३७-पृथ्वी 'इष्टकापथ'--.-११५८-११ वाणानुभूण ट्र० अचलाशब्दः। द्र० उशीरशब्दः । *इलति ईति इला, “नाम्युपान्त्य"-(५१।५४) इष्टगन्ध-धुं.-१३९१-सुगधी सुबास. इति कः इराशब्दस्य लत्वं वा । आमोदिन् , मुखवासन, सुगन्धि । इल्वला-स्त्री-११०--भृगशिर नक्षत्रनाभाथे इडेस। *इष्टो गन्धोऽस्य इष्टगन्धः । પાંચ તારાએ. इष्टापूर्त --.८३५-मने पाच वावगेरे [इन्वका शि &] બંને કરાવવા તે. *इलन्ति गच्छन्ति इल्वलाः स्त्रीलिङ्गः 'तुल्वले ___ *तत् [यज्ञकर्म वाप्यादि च] पूर्त्तमिष्ट च ल्वलादयः” (उणा-५००) इति निपातनम् । उभयमिष्टापूर्त राजदन्तदित्वात् साधुः । इष-पु-१५५-- मासा महिना. आश्विन, आश्वयुज् । इप्य-पु. न-1५६--सतरतु. *इष्यते इति इषः "तुदादि विषिगुहिभ्यः कित्” | वसन्त, सुरभि, पुष्पकाल, बलाङ्गक, [पिक(उणा-५) इति अः कित् । बान्धव, पुष्यसाधारण शे० २५] । इषु-.-२२८-महेवना, माणY०५ो. *इषस्य तुल्यः समरात्रिन्दिवत्वादिष्यः शाखाइषु-त्रि-७७८-मा दित्वाद् यः, एषणमिट् पुष्पादिवाञ्छा तस्यां साधुरिति वा द्र. अजिह्मगशब्दः । इष्यः पुक्लीबलिङ्गः यद् वाचस्पतिः*इष्यति गच्छति इति इषुस्त्रिलिङ्ग: 'पृका" "वसन्ते त्वस्रियामिष्यः"। (उणा-७२९) किदुः प्रत्यय । इष्वास- न.-७७५-धनुष्य, इषुधि-पु-७८२-माए। रावानुमाथु द्र० अस्त्रशब्दः । ट्र० उपासङ्गशब्दः *इषवोऽस्यन्तेऽनेनेति इष्वासः शरासनमपि । ई-स्त्री-२२६ (शि.१५)-सी, विष्नी पत्नी. । ईक्ष्यतेऽनेन इति ईक्षणम् । द्र० आशब्दः । ईक्षण-1.-५७६-लेते *अस्य विष्णोर्भार्या ईः । द्र० अवलोकनशब्दः। ईक्षण-न.-५७५-2414. *ईक्ष्यते इति ईक्षणम् । द्र० अक्षिशब्दः । | ईक्षणिक-५-३८३-०४येतिषी, देवज्ञ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy