SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः १०३ *इन्द्रस्य सुत इन्द्रसुतः सुग्रीवाग्रजोऽपि । *स्पर्शन स्पर्शः, आदिग्रहणाद् रसगन्धरुपशब्दा 'इन्द्रसुरस-५-११४७-नागाउनु , सिन्दुवार ! गृह्यन्ते, इन्द्रियरचन्ते इति इन्द्रियार्थाः, अर्था अपि । द्र० निगुण्डीशब्दः । इन्धन-.-८२७-७१, मान. 'इन्द्रसुरिस'-५-११४७-नगाउनु , सिन्दुपार. द्र० इध्मशब्दः । द्र० निर्गुण्डीशब्दः । *इध्यतेऽनेन इति इन्धनम् । इन्द्राग्निदेवता-स्त्री-११२-विशमा नक्षत्र इन्वका-स्त्री-११० (शि. ८)-भृगरि.२ नक्षत्रना विशाखा, राधा । માથે રહેલા પાંચ તારાઓ. इन्द्राग्नी देवते अस्या इन्द्राग्निदेवता । इन्वला । 'इद्राणिका'-स्त्री-११४७-नाउनु 15, सिन्हुपा२ | *इन्वन्ति प्रीणन्ति इति इन्वका । द्र० निर्गुण्डीशब्दः । इभ-पु-१२१८-हाथा. इन्द्राणी-स्त्री-१७५-इन्द्रनी सस. द्र० अनेकपशब्दः । शची, पौलोमी, जयवाहिनी, [शक्राणी, एति इभः "इणः कित्"-(उणा-३२८)इति भः। चारुधारा, शतावरी, महेन्द्राणी परिपूर्ण, सहस्त्रचन्द्रवती- इभपालक-पु-७६२-मावत शे-33/३४] द्र० आधोरणशब्दः । *इन्द्रस्य भार्या इन्द्राणी “वरुणेन्द्र”-(२।४।६२) *इभं पालयति इति इभपालकः, अय कर्मकरप्रायः, इत्यादीनाङीः योगे आन्चान्तः ।। मण्ठो देश्याम् । इन्द्राणीमह-५-५१८ (२. १०८)-१२नो भोत्सव इभारि-पु-१२८४-सिंह हेलि । सिंह, कण्ठीरव, हरि, हयक्ष केसरिन् , इन्द्रानुज-५-२१४-पि, नारायण, पञ्चास्य, नखरायुध, महानाद, पञ्चशिख, पारिन्द्र, द्र• अच्युतशब्दः । मृगपति, मृगारि, श्वेतपिङ्ग, मृगदृष्टि, मृगाशन, पुण्डरीक *इन्द्रस्यानुजः इन्द्रानुजः, इन्द्रमातुरदितेगमें पञ्चनख, चित्रकाय, मृगद्विष् , [पलङ्कप, शैलाट, वन. बलिनिग्रहार्थ वामनरुपेणोत्पन्नत्वात् , यद् माघः राज, नभःक्रान्त, गणेश्वर, शृङ्गोष्णीष, रक्तजिह्व, दीप्तिनिर्जितविरोचनादय द्या, विरोचनसुतादभीप्सतः । व्यादीस्य, सुगन्धिक शे १८४-८५-पारीन्द्र शि.१४] आत्मभूरवरजाखिलप्रजः, स्वपतेरवरजत्वमाययो (१) इभ्य-पु-३५७-घनादय, घवान. योगिकत्वाद् वासवावरजादयः । द्र० आढयशब्दः । इन्द्रायुघ--१२४३- मां पाणी धो. *इभमर्हति इभ्यः "दण्डाऽऽदेयः” .६।४।१७८) (इन्द्रावरज)--९-विप. इति यः । इन्द्रिय-पु-६२९-शुवीय' इरम्मद-पु-११०१- वीणानो मनि द्र० आनन्दप्रभवशब्दः । मेघवह्नि, 'मेधज्योतिष' । इन्द्रिय-न.-१३८३-यक्षु कोरे छन्द्रिय. *इरया जलेन माद्यतीरम्मदः 'इरम्मद" द्र० अक्षशब्दः । (५।१।१२७) इति खशि निपात्यते। इन्द्रियायतन-न.-५६३-श१२ इरा-स्त्री-९०२-माहिश द्र० अङ्गशब्दः । द्र० अब्धिजाशब्दः। *इन्द्रियाणामायातनमिन्द्रियायतनम् । एति भ्राम्यत्यनया इरा "इण धागभ्याम्"इन्द्रियार्थ-५-१३८४-२५दिपाय विषयो. (उणा--३८९) इति कित् रः प्रत्यय । विषय, गोचर, [अर्थ शि. १२५] । इरा-खी १०७० (श ११४)-पाणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy