SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ आविष्ट अभिधानव्युत्पत्ति आविष्क्रियते स्म इति आविष्कृतम्, 'नि दुर्बहि” | मावेश) (२।३।९) इति षत्वं प्रादुष्कृतमपि । आटोप, सरम्भ । आविष्ट-५-४९१-भूतस्त. *आवेशन इति आवेशः । भूतात्त । आवेशन--.-१०००-सानी वगेरे रीगरानु आविशति संरभते स्म इति आविष्टः । स्थान. आविस्-१५३९-प्रगट, मुनु Dशिल्पिशाला, 'शिल्पशाल'। प्रादुस् । *आविशन्त्यस्मिन् इति आवेशन, गृहादन्यत् *अवति इति आवि: "अवेर्णित्” (उणा-९९५) कारूणां कर्मस्थानम् । इति अस् यथा आवेशिक-पु-४९९-महमान, 'तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम्" । द्र० अतिथिशब्दः । आवीत-न.-८४५-ना (मामले पार५४३ला) *अवेशे अप्रतिवेशे भव इति आवेशिकः प्राचीनावीत । "नैकग्रामीणमतिथिं विप्रं सांगतिकं तथा" इति स्मृतेः *आवीयते स्म इति आवीतं, अध्यात्मादित्वादिकण् । आवुक-५-३३२-पिता(नाटनी भाषामा) आवेशिक-न.-४९९-भमान गीरी ____ *अवति इति आवुकः “कञ्चुकां'-(उणा-५७) आतिथ्य, आतिथेयी । इत्यादिशब्दादुकान्तो निपात्यते । *अवेशेऽप्रतिवेशे भवं इति आवेशिकम् । आवुक--पु.-३३२-मनवी. (नटनीलाषामां) आवेष्टक-पु-९८२-टी । भावुक । वाट, प्राचीन, वृत्ति । आवृत्-.-१५०४-अनुभ. *आवेष्टते इति आवेष्टकः । द्र० अनुक्रमशद्वः । आशंसा-स्त्री-४३०-२७१. *आवर्तन इति आवृत् संपदादित्वात् क्यप् । द्र० अभिलाषशब्दः । आशसनं इति आशसा । आवृत्त-न.-१४७६-४ायेगु आशसितृ-पु.-३५०-४२७॥ ४२नार द्र० अन्तर्हितशब्दः । Dआशंसु । आत्रियते इति आवृत्तम् । *आशंसते इति आश सिता । आवृत्ति-श्री-१५०४-मनुभ आशंसु-पु-३५०-४२४ ४२नार द्र० अनुक्रमशदः । आश सितृ । *आवत्तनं इति आवृत्तिः । *आशंसते इत्येव शीलः इति आशंसुः आवेग-पु-३२२-उता, सवि. “सभिक्षा"-(५।२।३३) इति उः ।। त्वरि, तूणि, संवेग, सम्भ्रम, त्वरा । । आशङ्का-स्त्री-३०१-भय, भयानर रसना स्थायी *आवेजन इति आवेगः । भाव. आवेश-४-३२१-मावेश. (धातुन। वेष-यथा द्र० आतङ्कशब्दः ઉત્પન્ન થયેલ). आशङ्कन इति आशङ्का । अपस्मार । आशय-पु-१३८३-अभिप्राय *अपस्मरणमपस्मारः धातुवैषम्यादेरावेशः । द्र० अभिप्रायशब्दः । आवेश-५-१४९९-७२ (भूतवरना *आशेरतेऽस्मिन्नाशयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy