SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः आविष्कृत आवर्त्त-धु-१०७६-पानी मारी, पानु । करभूषण, कटक वलय, पारिहार्य, कङ्कण, ચક્રાકારે ભમવું. हस्तसूत्र, प्रतिसर. [परिहार्य शि. ५४] । तालूर, वोलक । *आ उप्यते इति आवापः। *आवर्तते मण्डलेन भ्रमति इति आवतः आवाप-पु-७१५-५२भनी यिन्ता. अम्भसां भ्रमः । * आ उप्यते इति आवापः सन्ध्यादिषाइगुण्येन आवहित-.-१४८०-भूगमाया मेडी नाणे परमण्डलचिन्ता । उन्मूलित, उत्पाटित, उद्धृत । आवाप-५-१०९५-ध्यारे । *आवह्य ते स्म इति आवर्हितम् । द्र० आलवालशब्दः । आवलि-न-१४२३-श्रेणी, पति. *आ उप्यते अम्भोऽस्मिन् इति आवापः । द्र० आलिशब्दः। आषाल-न-या।. *आवलति इति आवलिः । “पदिपठि" द्र० आलवालशब्दः । (उणा-६०७) इति इः स्त्रीलिङ्गः । आवलते बहिर्निर्गमादम्भोऽत्र आवाल क्लीब'आवली'-१४२३-श्री ५ति . लिङ्गः व्याडिस्तुः "आवलो जलपिण्डिलः” इति द्र० आलिशब्दः। पुंलिङ्गमाह । आवसथ-पु-९९१-५२. आवास-पु-९९१-५२ द्र० अगारशब्दः । द्र० अगारशब्दः । *आवसन्ति अस्मिन् इति आवसथः, “उपस *निवसन्ति अस्मिन् इति आवासः । र्गाद् वसः” (उणा-२३३) इति अथः । आवासित-न.-११८३ (शि. १०७) भसणे आवसथ-५-९९४-विधाथामा भने तीमातु द्र० आवसितशब्दः । आविक-पु-zina, अननु वस्त्र Dमठ, आवसथ्य । कम्बल, ऊर्णायु, औरभ्र, रल्लक । *आवसन्ति अस्मिन् इति आवसथः, छात्राणां *अविकस्य विकारः इति आविकः “प्राण्यौषधिवतिनां च वेश्मनि । (६।२।३१) इत्यण् । आवसथ्य-न'.-९९४-विद्याथामा भने प्रतीमान आविद्ध-1.-१४५६-चा २ाए. द्र० अरालशद्वः । मठ, आवसथ । *आविध्यते स्म इति आविद्धम् । *आवसथः एव आवसथ्य, भेषजादित्वाद् आविद्ध-.-१४८२-प्रेरण। रेतु ट्यण । द्र० अस्तशब्दः । आवसित-न-११८३-भसणे आविध्यते स्म इति आविद्धम् । धान्य, रिद्ध, (सिद्ध, सुसम्पन्न) 'ऋद्ध' आविल-न.-१०७१-मसिन. [आवासित शि. १०५] । अनच्छ, कलुष । ___ *आ अवसितं निष्पन्नं रक्षार्थमाच्छादितमाव- *आविलति इति आविलम् । सितं, ईत्यन्ये । आविष्कृत-न.-१४७८-प्रगट रायतु आवाप-पु-६६३- डी, ९ मेरे सायना दर्शित, प्रकाशित, प्रकटित, [प्रादुष्कृत भूषण शि. १३२] । २०ाय. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy