SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आलि प्रक्रियाकोशः अवसर्पिण्यामृषभादयः चतुर्विशतिः, चक्रिणो भरतादयो द्वादश, अर्ध चक्रिणोऽश्वग्रीवादयः त्रिपृष्ठादयश्च नव, साहचर्यादचलादयो बलदेवा नव. तेषां जन्मभूमिः। आर्षभि-५-६९२-प्रथम पती मरत भरत । चक्रवर्तिषु प्रथमचक्रवर्ती ऋषभस्यादितीर्थकृतः अपत्य इति आर्षभिः “अतइञ्” (६।१।३१) इति निपात्येत । आर्षभ्य-धु-१२५९-नपुस ४२१ योग्य मा षण्ढतोचितोण्डाकष णयोग्य ऋषभाय अयं इति आर्ष भ्यः "ऋषभोपनहाञ्ञ्यः” (७१।४६) षण्डता योग्य इत्येकें। आहत-५-८६१ स्याद्वादवादिन् , (अनेकान्तवादिन् , जैन, शे० ७६)। *अर्ह न् देवताऽस्य इति आहतः जैनोऽपि । आल--१०५९-७२ता। हरिताल, पिञ्जर, बिडालक, विस्रगन्धि, खर्जुर, वंशपत्रक, पीतन, ताल, गोदन्त, नटमण्डन, वङ्गारि, लोमहृद् (गोपित्त शि०६२)। आलाति शोभां इति आलम् , अलन्ति, भूषयन्ति अनेन वा। आलाम्भ-.-३७१-६ द्र० अपासनशब्दः । *आलम्भन इति आलम्भः । आलय--९९०-५२ द्र० अगारशब्दः । *आलीयन्तेऽस्मिन् इति आलयः । आलवाल-न-१०९५-चारे। आवाल, आवाप, स्थानक । आलूयते खन्यते इति आलबालः पुक्लीबलिङ्गः "चात्वाल-" (उणा-४८०) इति आले निपात्यते । आलस्य-न.३१५ -२मास Dतन्द्रा कौसीद्य । *अलस्य भावः इति आलस्यम् । आलस्य-यु-३८३-मासु द्र० अनुष्णशब्दः । *आलस्यमस्त्यस्य इति आलस्यः अभ्रादित्वादः । आलान-न.-१३३१-हाथीने मांधवानी माला **आलीयते बध्यतेऽस्मिन् इति आलानम्, गजस्य बन्धनाय स्तम्भो बन्धस्तम्भः । आलाप-.-२७४-५२२५२ धाया साथेवात કરવી તે आपृच्छा, सम्भाष । *आलापन इति आलापः । 'आलाबु'-.-११५५-तुमरी द्र० अलाबूशब्दः । *न लम्बते इति आलाबुः । 'आलाबू'-५-११५५-तुम द्र० अलाबूशब्दः । *न लम्बते इति आलाबूः । आलावत-न.-६८८-रचना ५ मे। वस्त्रस्य व्यजनमारादावर्त्य ते इति आलावत म. पृषोदरादित्वात् । आलास्य-पु-१३४९-भगरभ२७ नक्र, कुम्भीर, कुम्भिन् , महामुख, तालुजिह्व, शङ्खमुख, गोमुख, जलसूकर [शङकुमुख शि. १२१] । ___*आलमनर्थ हेतुरास्यमस्य इति आलस्यः । आलि-श्री-५२९-समी वयस्या, सखी, सध्रीची। *अलति इति आलिः "कृशकुटि"-(उणा-६१९) इति णिदिः । आलि-धु-९६५-पूस, सेतु, पालि, (पाली) संवर, (आली)। *अलति इति आलिः । आलि-पु-१२११-पीछी वृश्चिक, द्रुण, आली 'अलि' [द्रुत शि. १०४] । ___ *अलति इति आलिः “कृशकुटि."- (उणा६१९) इति णिदिः । आलि-धु-१४२३-५ति, २, श्री. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy