SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ आरालिक अभिधानव्युत्पत्ति अ५। द्र० अपवनशब्दः *आरमन्ति अस्मिन् इति आरामः । आरालिक-५-७३३-२साध्य। सूद, औदनिक, गुण, भक्तकार, सूपकार, सूप, | वल्लव । आराव-धु-१४००-२५६, पनि द्र० आरवशब्दः । *आरावः “रोरुपसर्गात्-(५।३।२२) इति घम् ।। आरेक-पु-१३७५-सहे सन्देह, द्वापर, विचिकित्सा, संशय । *आरेचन इति आरेकः । 'आरेवत-y-११४०-२भाषा द्र० आस्वधशब्दः । आरोग्य-न-४७४-२।मलिता द्र० अनामयशब्दः । *अरोगस्यभावः इति आरोग्यम् । आरोपितविशेषता-स्त्री-७०-अनुवााना અતિશય आरोह-:-३८०-स्त्रीनी ना ५७३ मा नितम्ब । *आरोहति, आरुह्यते इति आरोहः । आरोह-पु-१४३१-या समुच्छ्य, 'उच्छ्य' उत्सेध, उदय, उच्छाय । *आरोहण इति आरोहः । आरोहक-यु-१११४-१६ द्र० अगशब्दः । आरोहण-.-१०१३-५थियु सोपान । *आरुह्यतेऽवरुह्यते चाऽनेन इति आरोहणम् । आरोहण--.-१५१०---46, सामे न अभिक्रम । *आरुह्यते इति आरोहणम् । आर्जुनी-स्त्री-१०८६-मा नही हुदा, सैतवाहिनी । *अर्जुनस्य इयम् आजुनी । आत'व-.-५३६-खो२०॥ स्त्रीधर्म, पुष्प, रजस् , [कुसुम शि. ४४] । ऋतुरेव आर्त वम्, ऋतुः स्त्रीरजोऽत्र ऋतौ गर्भग्रहणकाले भव वा, ऋतु: प्राप्तोऽस्य वा "ऋत्वादिभ्योऽण्' (६।४।१२५) इति । आर्द्र-धु-१४९२-नानु तिमित, स्तिमित, क्लिन्न साद्र', उन्न, समुत्त । *अदति इति आद्र": "चिजि"-(उणा-३९२) इति रः दीर्धत्व च । आद्रक-न-११८९ - माहु शृङ्गबेरक । *आदम् एव इति आद्रकः पुंक्लीबलिङ्गः । आर्द्रा-स्त्री-११०-मार्ग क्षत्र कालिनी रौद्री । *आदति हिनस्ति कार्य मिति आर्द्रा 'चिजि"(उणा-३९२) इत्यादिना रो दीघश्च ।। आर्य-५-२३२-९६ द्र० अद्यशब्दः । *अर्यतेऽभिगम्यते इति आर्य : आरात् पापेभ्यः कर्मभ्यो यात इति वा । आय-पु-३३३-4127 वरात मार्ष', [मारिष शि. २०] । *अरणीयोऽभिगम्य इति आर्यः । आर्य-धु-३७९- सन साधु सभ्य, सज्जन । *अर्थ ते अभिगम्यते इति आय: । आर्यपुत्र-पु-३३५-मता, २वामी *आर्यस्य पुत्रः इति आर्य पुत्रः । आर्या-स्त्र'-२०३-पाता द्र० अद्रिजाशब्दः । *अर्य ते इति आर्या । आर्यावर्त्त-धु-९४८ - तीर्थ दि६३ सा પુરૂષોની જન્મભૂમિ पूण्यभू , आचारवेदी । *आर्या आवर्तन्तेऽत्र इति आर्यावर्त्तः, जिना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy