SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः आप्रच्छन *आन्दोल्यते स्म इति आन्दोलितम् । आन्वीक्षिकी-खी-२५१-न्याय शास्त्र तर्कविद्या । * प्रत्यक्षागमाभ्यामीक्षितस्य पश्चात् ईक्षणं इति अन्वीक्षा सा प्रयोजन अस्यां इति आन्वीक्षिकी । आन्वीक्षिकी स्त्री-२५३-भाभी विद्या आपगा-स्त्र-१०८०-नही नदी, हिरण्यवर्णा, रोधोवक्रा, तरङ्गिणी, सिन्धु, शैवलिनी, वहा, हृदिनी, स्रोतस्विनी, 'स्रोतस्वती', निम्नगा, स्रोतम् , निर्झरिणी, सरित् , तटिनी, कूलकषा, वाहिनी, कर्पू, द्वीपवती, समुद्रदयिता, धुनी, धुनि, स्रवन्ती, सरस्वती, पर्वतजा, जलधिगा, कूल्या, जम्बा. लिनी, [हादिनी शि..] आ अपगच्छति इति आपगा, आपमब्धि गच्छतीति वा, अप् सम्बन्धिना वेगेन आपेन वेगेन गच्छतीति वा "नाम्नो"-- ५।१।१३१) इति डः । आपण-घु-१००२-६४ान द्र० अट्टशब्दः । *एत्य पणायन्त्यस्मिन् इति आपण: "गोचर''(५/३११३१) इति घः ।। आपणिक-धु-८६७-वेपारी वाणिज, वणिज् , क्रयविक्रयिक, पण्याजीव, नैगम, वैदेह, सार्थवाह [प्रापणिक शि.७७] । *आ पणायति इति आपणिकः 'आङः पणिपनि"-(उणा-३९) इति इकः आपणः प्रयोजन अस्येति वा, प्रापणिकोऽपि । आपद-स्त्री-४७८-आपत्ति विपत्ति, विपद् । *आपदनं इति आपत् ।। आपन्न-५-४७८-मापत्तिमा आवस *आपद्यते विपद गच्छति स्म इति आपन्नः । बापन्नसत्त्वा-श्री-५३९-गभवती स्त्री द्र० अन्तर्व लीशब्दः *आपन्न गृहीतं सत्त्व गर्भोऽनया इति आपन्नसत्त्वा । आपमित्यक-1.-८८१-माथी परीक्षा पस्तु । *परिवृत्त्या आप्त अपमित्य प्रतिदानेन निवृत्तमापमित्यकम् “याचिता"-(६।४।२३) इति कण् । आपान-न-९०७ मेगा भजी ३ पावानु स्थान पानगोष्ठिका । *आपिबन्ति अस्मिन् इति आपानम् । आपी-स्त्री-११३-वाषाढा नक्षत्र पूर्वाषाढा । *आपो जलं देवताऽस्या इति आपी । आपीड-५-६५४-माथा 6५२ भुटना मारे નાખેલી માળા द्र० अवतसशब्दः । *आपीइयते शिरसि इति आपीडः । आपीन-पुन.-१२७२-मायण ऊधस्। *आप्यायते स्म आपीनं पुंक्लीबलिङ्गः, “सूयत्यादि"-(४।२।७०) इति तस्य नत्व "आडोsधूधसोः” (४।१।९३) इति प्यादेशः । आपुपिक-न.-१४१८-२८बी पूसानो सभूत ___ *अपूपानां समूह इति आपुपिकम् , अचित्तत्वाद् इकण् । आपृच्छा-स्त्री-२७४-मानने समाधीवातચીત કરવી તે आलाप, सम्भाष। *आप्रच्छन इति आपृच्छ भिदादित्वाद् अङ् । आप्त-पु-२५-मरिहत तीर्थ ४२ द्र०अधीश्वरशब्दः । *हितोपदेशकत्वात् आप्त इव इति आप्तः । आप्त-धु-७३४-विश्वासु, अविसपाही प्रत्ययित, (अविसंवादिवाच्) । *आप्यते स्म इति आप्तः अविसंवादिवाक । आप्तोक्ति-त्र-२४२-मागम सिद्धान्त द्र० आगमशब्दः । *आप्तानां उक्तिः इति आप्तोक्तिः । आप्रच्छन-1.-७३१-भित्र परेने आमिन આદિથી આનંદ ઉપજાવવો તે. द्र०आनन्दनशब्दः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy