SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आनक उच्छ्वास, आहर । *अनित्यनेन इति आनः । आनक-धु-२९३- भि, ढोर भेरी, दुन्दुभि, पटह । *अणति शब्दायते इति आनक "अणेङित्' (उणा-७२) इति आनकः पुंलिङ्गः वाचस्पतिस्तुः"पटहस्त्वानकोऽस्त्रियाम्' इत्याह । आनकदुन्दुभि-पु-२२३-२४१ (पति ) वसुदेव, भूकश्यप, दिन्दु । *हरौ जाते आनका दुन्दुभयश्चास्य गृहे नेदुरिति आनकदुन्दुभिः, आनकदुन्दुभो वसुदेवपितत्वेके। आनत-न.-१४५६-नमे द्र०अधोमुखशब्दः । *आ नमति स्म इति आनतम् । आनतज (म.व.)--९३-नवमा वसोनावी । *आनतकल्पे जाता: इति आनतजाः । आनद्ध-.-२८७-मृगदेव *आनह्यते स्म इति आनद्धं अवनद्धं च । आनन-1-५७२- सुम तुण्ड आस्य, मुख, वक्त्र, लपन, वदन, दन्तालय तेर, घन, चर, घनोत्तम, शे.१२०] । *आ समन्तादनित्यनेन इति आननम् । आनन्द-५-३१६-१, मान हर्ष, चित्तप्रसन्नता, हुलाद, प्रमोद, प्रमद, मुद्, प्रीति, आमोद, सम्मद, आनन्दथु । *आनन्दन इति आनन्दः पुलिङ्गः । आनन्द-५-६९८-सहेव द्र. अचलशब्दः । *आनन्दयति लोक' इति आनन्दः । आनन्दथु-५-३९६-६५, यानन्द द्र० आनन्दशब्दः । *आनन्दन इति आनन्दथुः पुलिङ्गः । आनन्दन-न.-७३९-मित्र कोरेने आसिगना- | દિથી આનંદ ઉપજાવે તે आप्रच्छन, सभाजन, 'स्वभाजन' । अभिधानव्युत्पत्ति *आनन्द्यते इति आनन्दनम् । आनन्दप्रभवन-६२९.-पाय, शुई. शुक्र, रतस् ,बल, बीज, वीर्य, मज्जसमुद्भव, पुंस्त्व, इन्द्रिय, किट्टवर्जित, पौरुष, प्रधानधातु । *आनन्दात् प्रभवति इति आनन्दप्रभवम् । आनय-५-८१४-४ना संसार उपनाय उपनय, वटूकरण । आनयन इति आनयः । आनाय-५-९२९-'1३14:पानी Mण मत्स्यजाल | *आनयन्ति अनेन इति आनयः "अनायो जाल"- (५।३।१३६) इति घञ् । आनाह पु-४७१-५।२। ( पेशामा ) विबन्ध । आनहन विण्मूत्रनिरोधः इति आनाहः । आनाह-धु-१४३१-या दैय, आयाम । *आनह्यतेऽनेन इति आनाहः । आनिली स्त्री-११२ स्वाति नक्षत्र स्वाति । *अनिलो देवताऽस्याः इति आनिली । आनुपूर्वी-खन.-१५०४ - अनुभ, परिपाटी द्र० अनुक्रमशब्दः । अपूर्वानुक्रमेण अनुपूर्व तद्भावः आनुपूर्वी स्त्रीक्लीबलिङ्गः कलीबे आनुपूर्व्यम् । आनुपूर्व्य-न-११(२१. १३५)- मनु परिपाटी द्र० अनुक्रम शब्दः । आन्तःपुरिक-धु-७२६ (शि. १३-मन्तःपुरने। અધિકારી द्र० अन्तःपुराध्यक्षशब्दः । अन्तःवैश्मिक-पु.-७२३ (शि. ६ ३)- मन्तःपुरने। અધિકારી द्र० अन्तःपुराध्यक्षशब्दः । आन्दोलित-न.-१४८१-सावे. ५ पेतु प्रेडोलित, तरलित, लुलित, प्रेङ्खित, धुत, चलित, कम्पित, धूत, वेल्लित, । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy