SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६६ I ho ho ho अभिधानप्पदीपिका सम्मा भुस सहप्पस्थाभिमुखत्थेसु संगते । पिधाने पभवे चेव पूजायं पुन पुन क्रियं ॥ ११७ ॥ हकारो पच्चये धस्स तस्सापि कारिये भवे । निपातमत्ते ब्यञ्जने दुम्मनेसु सिवे रपि ॥ ११८ ॥ विसादे भमणे. हा तु हायने चजने रपि । निपाते धातुयं खेदे सोकदुक्खमुदेरितो ॥ ११९ ।। हि पच्चये ब्यये धातु विभत्ति गति वुट्टियं । पवत्तने पतिट्ठायं हिंसने नासने रपि ॥ १२० ॥ हि-निपात हेत्वावधारणे पदपूरणे ब्भुतकम्मनि । विसेस दुक्खसच्चेसु तक्कग्गे च पकित्तितो ॥ १२१ ॥ हु दाने हब्यदाने तु पहोने समस्थे रपि । पचुरे विस्थते सत्ताया दाने. धातुयं पि च । हे नीचामन्तणे. हं तु पञ्चये समुदीरितो ॥ १२३ ॥ ळकारो ब्यंजने धातु आदाने अं तु माधवे । बिन्दुनाम विभत्तीसु निग्गहतिस्स कारिये ॥ १२३ ।। इति सद्धम्माकत्ति नाम महाथेरेन सक्कतभासातो परिवत्तेत्वा विरचितं एकक्खरकोसं नाम सहप्पकरणं परिसमत्तं has •hd no 18 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy