SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६५ - भy एकक्खरकोस। वि तु धातुपसग्गेसु पक्खपक्खन्दनेसु च । वि-धातु संसिब्बने विनासायं पदिस्सति पयोगतो ॥ १०॥ वि-उपसग्ग विविधातिसयाभावे भूसस्थीस्सरियाचये । वियोगे कलहे पातुभावे भासे च कुच्छने ।। १०४ ॥ दूरानभिमुखस्थेसु मोहानवहितीसु च । पधान दक्खता खेद सहत्थादो च दिस्सति ॥ १०५॥ वु धातुयं निब्बुतिम्हि संवरे, वे तु धातुयं । तन्तवाये व्हये कंसे पदपूरे ब्ययं मतं ॥ १०६ ॥ पच्चये उपयोगे च करणे संपदानिये ।। सामिस्स वचने चेव तथैव पदपूरणे।। व्हे-व्हो वे वो तु कारिये वोस्स. व्हे व्हो ख्यातविभत्तियं ॥ १०७॥ सह समान पसत्थ सन्ततमानं कारिये। पच्चये ब्यञ्जने अत्तनिये सोत्तनि बंधवे ॥ १०८ ॥ सा खेत्ते च रक्खसे. सा तु सोणे सस्थरि धातुयं । आदेस सिरि विभत्ति भरियायं पकित्तितो ।। १०९ ॥ सा-धातु सामस्थे तनुकरणे पाके. सितु विभत्तियं । सि पच्चये धातुयं सेवे सयबंधन छेदने ॥ ११० ॥ गतियं रूहणे सी ति सद्दे पवत्तनरपि । सु धातुयं विभत्तिम्हि निपातूपसग्गेसु च ॥ १११ ॥ सु-धातु सवनाभिसवे पाके हिंसगम्भाविमोचने । गतिसंदन तिन्तोपचित विस्सुत योजने ॥ ११२ ॥ सोत विजण तद्वारानुसार विमआणेरपि । नु सदस्थे च सीघस्थे सिया सुंदरस्थे रपि ॥ ११३ ॥ सु-उपसग्ग सोभने च सुखे सम्मा भुस सुठु समिद्विसु । से स्वागमे विभत्तिम्हि धातुयं गतियं पचे ॥ ११४ ॥ सो तु पञ्चये नास्मान कारिये भाग तस्सस्थे । सं तु हितसुखे साधुजने अरियपुग्गले ॥ ११५॥ . कारिये नस्मिनं सम्हि निब्बानति पकिातितो । ___ सं संमोधान संखेप समन्तस्थसमिद्धिसु ॥ ११६ ॥ २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy