SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ या 2. एकक्खरकास। १६१ तुकारो पच्चये ब्यये पवत्तति यथारहं ॥ ५० ॥ पञ्चये उपयोगे च करणे संपदानिये । सामिाम्हि चाति ते सद्दो पञ्चस्वस्थेसु दिस्सति ॥५१॥ पंचम्यस्थे पञ्चयम्हि तोकारो समुदीरितो । उपयोगे च तंसद्दो द्वयजोति पाकित्तितो ॥ ५२ ॥ ता; ति-धातु ता तु पालनत्थे ति तु छेदनत्थे पकित्तितो । तु-निपात भेदावधारणे कंसे पूरणस्थे ब्ययं तु तु ॥ ५३ ।। मंगले भयताणे च गिरिम्हि पच्चयम्हि च । चतुस्वेतेसु अत्थेसु थकारो समुदीरितो ॥ ५४॥ था पञ्चये पकारेचाकारे कोठासत्थे रपि । थी।थु थी विस्थियं थुकारो तु निब्बत्ते पच्चये रपि ॥ ५५ ॥ थं पञ्चये तातियत्थे पकारत्थे च दिस्सति । थु; थे-धातु थु तु धातुम्हि थुतिम्हि थे सद्दो संघाते रपि ॥ ५६ ॥ दा कलत्तम्हि धातुम्हि. दानादाने च खण्डने । दा-धातु समादाने हव्यदाने कुगते निदसुज्झने ॥ ५७ ॥ दि-दु दी तु खये दुक्कटाम्हि दु तु गतिम्हि पीळने । दे तु पालनत्थे होति वेदितब्बा विभाविना ॥ ५८ ॥ दु-उपसग्ग दु कुच्छितीसप्पत्थेसु विरूपत्थे प्यसोभने । सीलाभावासमिद्धीसु किच्छे चानन्दनादिके ॥ ५९॥ बन्धने च धनेसेच धातरि धा पकित्तिता। धी-धु धे धी मत्यं धु तु भारेसु धे वेसे चिन्तने सिया ॥ ६० ॥ धा-धातु धा धारणे करभास नासारोपन सन्धिसु । पिदहने निदाने च सद्दहनुद्दिसे सिया ॥ ६१ ॥ धू-धा धू तु गति थेरी येसु कम्पने च निद्धमने । पप्पोटे धंसने धोवे आतुररवने रपि । धे-धा-धि-निपा०धे पाने धि निपातो तु गरहत्थे पकित्तितो ॥ ६२ ॥ नकारो सुगते बंधे सम्पुण्णे तस्स कारिये । नापचये विभत्तिम्हि पुगे. नी नेतरि भवे ॥ ६३ ।। नि धातुम्हि उपसग्गे पदिस्सति पयोगतो । धा ना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy