SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १६० to दि टु ठ ठा-धातु डि व्य दि ण त ता ति अभिधानपदीपिका | मारणे तोसने चापि निसे निसामने तथा ॥ ३८ ॥ चक्कातिचक्क चक्किन्द चक्कराजसमंगिनो । कसे चवग्गत्थे निच्छ्यं सारं संभवं । सद्धा जाणादयोपेता सज्जना मोदयन्तु नो ॥ ३९ ॥ | चवग्गं निहितं । 10 टोखे ढं तु पुथव्यंकुरकोटे पकित्तितं । तु पक्खन्दने रथ गमणे तिक्खणे तथा ॥ ४० ॥ कम्मच सिया दक्खे व्यत्ते अच्छादने पिच । त्वाभिपोळने धंसे विरूहे च पकित्तिता ॥ ४१ ॥ महारवे हरे सुज्ञ चंदबिम्बे च ठो सिया । ठाम्हि धातुम्हि च तस्स कारिये ठा पकितिता ॥ ४२ ॥ ठा तु रुप्पज्जने ठानु ठानु पट्ठान सन्तिसु । खायने गत्यत्थे सेवे भवतीती पकित्तिता ॥ ४३ ॥ संकरे तास ससु डकारो समुदीरितो । डी तु पविसना कास गमने वत्तते तथा ॥ ४४ ॥ उपहासे सिया हिंसे आदाने च यथारहं । ca froगुणस ढकारो समुदीरितो ॥ ४५ ॥ ढी तु मुम्हनत्थे होति जानितब्बा विभाविना । बाणास्म निम्गतम्हिच णकारो समुदीरितो ॥ ४६ ॥ तिलोकमुद्धिभृतस्स मुनि मुद्धिन्द मुद्धिना । मुनिनो सासने सेय्य टादिवग्ग मुधाजनं ॥ ४७ ॥ नानत्थनिच्छयं सारं सद्धम्मसारमेसिनो | पसन्नचित्ता सब्बे पि निसामयथ साधवो ॥ ४८ ॥ | टवग्गं निहितं । चोर सिंगल वाले पच्चये सब्बनामिके । तकारो, ता तु धातुम्हि पच्चये सब्बनामिके ॥ ४९ ॥ ति तु धातुम्हि पचये संख्याय च पकित्तितो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016096
Book TitleAbhidhaappadipika
Original Sutra AuthorN/A
AuthorJinvijay
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages342
LanguagePrakrit, Pali
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy