SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कालवर्गः . ] मणिप्रभाध्याख्यासहितः हुए कालका मान चक्रमें स्पष्ट है'। • 'अष्टादश निमेषास्तु (१।४।११) इत्यत आरभ्य 'युगानामेकसप्ततिः (१।४।२२) इत्यन्तग्रन्थस्य कालज्ञानात्मको निष्कोऽत्र चक्रे द्रष्टव्यः ।। ® अथ कालमानवोधकचक्रम् 8 नेत्र स्पन्दकाल, १निमेषः ( विपला) | (३० सेकेण्ड ) १८ निमेषाः १ काष्ठा (२विएला) (६८ सेकेण्ड ) ३० काष्ठाः १ कला ( २० विपला) (८ सेकेण्ड) ३० कलाः १ क्षणः (१० पला) (४ मिण्ट) १२ क्षणाः १ मुहूर्तः (२ षटयौ) (४८ मिण्ट) ३० मुहूर्ताः १ अहोरात्रः (मानुषः) ( २४ घण्टा १५ अहोरात्राः १ पक्षः (मानुषः) १ दिनं निशा वा २ पक्षी १ मासः ( मानुषः) १ अहोरात्रः (वैत्रः) १२ मासाः १ वर्षम् (मानुषम् ) १ अहोरात्रः (दैवः ३६० देवाहोरात्राः ३६० मानुषवर्षाणि १ वर्षम् (दिव्यम् ) ४३२००० मानुषवर्षाणि १२०० दिव्यवर्षाणि 1 १ कलिमानम् ८६४००० . २४०० १द्वापरमानम् १२९६००० " १ त्रेतामानम् १७२८००० १ सत्ययुगमानम् ४३२०००० " एवं १२००० " मानुषं चतुर्युगमानम् वा देवं युगम् १२०००दिव्यवर्षाणि १०००/४३२०००० मानववर्षाणि x१०००- १ दिनम् (ब्राह्मम् ) १२००००००दिव्यवर्षाणि ४३२००००००० भानुषवर्षाणि १ रात्रिः (ब्राह्मी) १२००००००+१२००००००-४३२०००००००:४३२०००००००। १ अहोरात्रः (ब्राह्मः) २४०००००० दिम्यवर्षाणि - ८६४००००.०० मानुषवर्षाणि १२०००दिव्यव.-चतुर्युगमानम् ४३२.... मनुवाणि ४७१ = १ मन्वन्तरम् ४७१८५२०००दिम्पवर्षाणि ३०६०२०... मानुषवर्षाणि 'मा १७॥१४२८ पनि विगाहन: ५१म१ मन्नान्तरमहत्या -
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy