SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ५४८ अमरकोषः। [ तृतीयकास्याद्वा तृसेनं श्चनिशं गोशालमितरे च दिक् ॥ ४०॥ १ आबन्नन्तोत्तरपदो द्विगुश्चापुंसि नश्च लुप्। विखट्वं च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ॥४१॥ इति स्त्रीनपुंसकरिङ्गसंग्रहः । अथ त्रिलिङ्गसंग्रहः। २ त्रिपु३ पात्री पुटी वाटी पेटी कुवलदाडिमो। इति त्रिलिङ्गसग्रहः । ४ परं लिझं स्वप्रधाने द्वन्द्व तत्पुरुषेऽपि तत् ॥ ४२ ॥ शालम् पाठशाला, पाकशालम पाकशाला,... । ४ यवसुरम्यवसुरा,..... । ५ श्वनिशम श्वनिशा,.....") , 'आप !, अन् २, प्रत्ययान्त शब्द उत्तरपदमें ( भागे ) रहें तो द्विगु समासमें वे शब्द 'नपुंसकलिङ्ग और स्त्रीलिङ्ग होते हैं तथा 'अन्' प्रत्ययके 'न्' का लोप होता है। ('क्रमशः उदा०-१ विखट्वम त्रिखट्वी,..."। वित. सम् , त्रितक्षी,.....) इति स्त्रीनपुंसकलिङ्गसंग्रहः । अथ त्रिलिङ्गसंग्रहः । १ यहाँसे आगे 'परवल्लिङ्ग......' (२५४२) के पहले 'त्रिषु' का अधिकार होनेसे इसके मध्यवर्ती ( बीचवाले) सब शब्द त्रिलिङ्ग होते हैं। ३ यहाँ स्वयं कुछ त्रिलिङ्ग शब्दोंको कहते हैं-पानी पात्रम् पात्रः (वर्तन ), पुटी पुटम् पुटः ( ढक्कन ), वाटी वाटम् वाटः (आच्छादन, घेरा), पेटी पेटम् पेटः (बेंत भादिका बक्स), कुवलः कुवली कुवलम् (बैरका फल ), दाडिमा दाडिमी दाडिमम् (अनार), ये ६ शब्द त्रिलिङ्ग होते हैं। इति त्रिलिङ्गसंग्रहः । ४ स्वप्रधान (उभयपदप्रधान) इतरेतर द्वन्छ समासमें १, और तत्पुरुष समासमें २, पर (गे) वाले शब्दके समान लिग होता है। जैसे-इमे कुक्कुटमयूग्यौं, इमो मयूरीकुक्कुटी;......१२ भयं कुलब्राह्मणः, इदं ब्राह्मणकुलम् । इयमपिप्पली, अयं चन्द्राधा; इयं समीतिः, इदं सर्पभषम् ;.......) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy