SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ अमरकोषः [प्रथमकाण्डे वामदेवो महादेवो, विरूपाक्षस्त्रिलोचनः ।। ३२ ।। कृशानुरेताः सर्वलो, धूर्जटिर्नीललोहितः। हरः स्मरहरो भर्गरूयम्बकस्त्रिपुरान्तकः ॥ ३३ ॥ गङ्गाधरोऽन्धकरिपुः, क्रतुध्वंसो वृषध्वजा । व्योमकेशो भवो भीमः स्थाण रुद्र उमापतिः ।। ३४॥ 'अहिर्बुध्योऽष्टमूर्तिश्च ,गजारिश्च महानटः' (१७) २ कपर्दोऽस्य जटाजूटः पिनाकोऽजगवं धनुः । प्रमथाः स्युः पारिषदा,३ब्राह्मीत्याद्यास्तु मातरः ।। ३५ ।। "ब्राह्मी माहेश्वरी चैव, कौमारी वैष्णवी तथा (१५) धाराही च तथेन्द्राणी, चामुण्डा सप्त मातरः' (१६) वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः (-कृशानुरेतस्), सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः (+ हारः), स्मरहरः, भर्गः (+ भयः), व्यम्बका, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी (=क्रतुध्वंसिन्), वृषध्वजा, व्योमकेशः, भवः, भीमः, स्थाणुः, रुद्रः, उमापत्तिः ( ४८ पु) 'शिव' के ४८ नाम हैं। [अहिर्बुध्न्यः, अष्टमूर्तिः, गजारिः, महानटः ( ४ ), 'शिव' के ४ नाम हैं ॥] २ कपर्दः (पु) 'शिवका जटासमूह', अजगवम् ( न । + अजवम् ), पिनाकः (पु), २ 'शिवका धनुष' और 'प्रमथा:' (पु) 'शिवक सभासद' हैं। ३ ब्राह्मी,......(स्त्री। आदि पदसे 'माहेश्वरी, कौमारी' इत्यादि आगे कहे हुए का संग्रह है) 'लोकमाताएँ हैं। ४ [ब्राह्मी (स्त्री। + ब्रह्माणी), माहेश्वरी, कौमारी, वैष्णवी, वाराही, इन्द्राणी, चामुण्डा (७ स्त्रो), ये ७ 'लोकमातायें' हैं ॥] १. 'ब्राह्मी माहेश्वरी चैन्द्री वाराही वैष्णवी तथा ।। कौमारी चर्ममुण्डा च काली सङ्कर्षणीति च ॥१॥ इति ।। 'ब्राह्मयाद्या मातरः स्मृताः' इति क्षी० स्वा० ॥ २. 'पृथिवी १ सलिलं २ तेजो ३ वायु ४ राकाश ५ मेव च ।। सूर्या ६ चन्द्रभसौ ७ सोमयाजी ८ चेत्यष्ट मूर्तयः ॥११॥' इति यादवः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy