SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ स्वर्गवर्गः १] मणिप्रभाव्याख्यासहितः । १ शङ्को लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनः । कौमोदकी गदा खड्गो, नन्दकः कौस्तुभो मणिः ॥ २८ ॥ २ ' चापः शार्ङ्गं मुरारेस्तु, श्रीवत्सो लाञ्छनं स्मृतम् (११) अश्वाश्च शैन्य सुग्रीवमेघपुष्पबलाहकाः, (१२) सारथिर्दारुको मन्त्री, ह्युद्धवश्चानुजो गदः' (१३) ३ गरुत्मान् गरुडस्ताक्ष्यों, वैनतेयः खगेश्वरः । नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ।। २९ ।। ४ शम्भुरीशः पशुपतिः शिवः शूली मद्देश्वरः । ईश्वरः शर्व ईशानः, शङ्करश्चन्द्रशेखरः ॥ ३० ॥ भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः । मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ ३१ ॥ उग्रः कपर्दी श्रीकण्ठः, शितिकण्ठः कपालभृत् । १३ तनया···), रमा, भार्गवी, लोकजननी, क्षीरसागर कन्यका (८ स्त्री), 'लक्ष्मी' के ८ नाम हैं ॥ ] १ पाञ्चजन्य: ( पु ) - 'विष्णुका शङ्ख', सुदर्शन: ( पु न ) - 'विष्णुका चक्र', कौमोदकी ( स्त्री ) - 'विष्णुकी गदा', नन्दकः ( पु ) - 'विष्णुकी तलवार' और कौस्तुभः (पु) - 'विष्णुका मणि' है ॥ २ शार्ङ्गम् ( न ) - 'विष्णुका धनुष', श्रीवरसः (पु) - 'विष्णुका चिह्न', शैव्यः, सुग्रीवः, मेघपुष्पः, बलाहकः (४ पु), ४ 'विष्णु के घोड़े', दारुकः (g)'विष्णुका सारथी' । उद्धवः ( g ) - 'विष्णुका मन्त्री' और गदः (पु) 'विष्णुका छोटा भाई' है ॥ ] ३ गरुत्मान् (=गरुत्मत् ), गरुडः, तार्यः, वैनतेयः, खगेश्वरः, नागान्तकः, विष्णुरथः, सुपर्णः पन्नगाशन: ( ९ पु ) 'गरुड़' के ९ नाम हैं | ४ शम्भुः ईशः, पशुपतिः, शिवः, शूली ( = शूलिन् ), महेश्वरः, ईश्वरः, शर्वः ( + सर्वः ), ईशानः, शङ्करः, चन्द्रशेखरः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्युञ्जयः, कृत्तिवासाः (=कृत्तिवासस् ), पिनाकी ( = पिनाकिन् ), प्रमथाधिपः, उग्रः, कपर्दी (=कपर्दिन् ), श्रीकण्ठः, शितिकण्ठः, कपालभृत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy