SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३१८ अमरकोषः। [तृतीयकाण्डे - १ वृत्ते तु' वृतवावृत्तौ २ संयोजित उपाहितः। ३ प्राप्यं गम्यं समासाधं ४ स्यन्नं रीणं स्नुतं नुतम् ॥ ९२ ।। १५. संगूढः स्यात्संकलितो ६ ऽवगीतः ख्यातगर्हणः । ७ विविधः म्यावहुविधो नानारूपः पृथग्विधः ॥ ९३ ।। ८ अवरीको धिकृतश्चाप्य ९ वध्वस्तोऽवचूर्णितः । १ मृत , कृतः, वावृत्तः ( + स्वागतः । ३ त्रि), 'स्वयंवर खादि में स्वीकार किये हुए घर अादि' के नाम हैं । २ संयोजितः ( -- संयोगितः ), उपाहिलः ( २ नि', 'जोड़े हुए' के ३ प्राप्यम् , गम्यम् , सनासाद्यम् (३ त्रि), 'जो मिल सके उसके ३ नाम हैं। ४ स्यनम् , रीणम् , स्नुतम् , स्रुतम् (४ त्रि), 'ठपके, चूए या बहे हुए जल आदि के ४ नाम हैं ॥ ५ संगूढः, संकलितः ( २ त्रि ), 'जोड़े हुए अङ्क आदि' के २ नाम हैं ॥ ६ अवगीतः, ख्यातगर्हगः ( २ त्रि ), 'संसार-प्रसिद्ध निन्दावाले' के ४ २ नाम हैं ॥ ___ ७ विविधः, बहुविधः ( + बहुरूपः), नानारूपः ( + नानाविधः ) पृथग्विधः ( + पृथग्रुपः। ४ त्रि), 'अनेक प्रकार के पदार्थ आदि' के नाम हैं। ८ अवरीणः, धिक्कृतः ( २ त्रि) धिक्कारे हुए' के २ नाम हैं ॥ ९ अवध्वस्तः ( + अपध्वस्तः), अवचूर्णितः ( २ त्रि) चूर्ण किये हुए' के २ नाम हैं। १. वियते वृतः । वर्तते वृत्यते वा वृत्तः । वावृतः, वृतु गवृतु वरणे ( वर्तते ) इत्थमबुद्ध्वा 'वृतव्यावृतौ' इति पेटुः, लक्ष्येऽपि-ततो वावृत्तमानसेति ( माना सेति...........) इति भट्टिः ( ४२८)' इति क्षी० स्वा० । किन्तु सांप्रतिके भट्टिपुस्तके 'वावृत्यमानासौ' इति पाठ उपलभ्यते । 'वृतव्यावृत्तौ' इति महे० सम्मतं पाठान्तरम् ॥ २. 'विक्कृतश्चाप्यपध्वस्तः' इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy