SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ विशेषनिम्नवर्गः ) मणिप्रभाब्याख्यासहितः। -१महेच्छन्तु महाशयः। २ हदयालु मुहदयो ३ महोत्साहो महोचमः ॥ ३ ॥ ५ प्रवीणे निपुणाभिविनिष्णातशिक्षिताः । वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४॥ ५ पूजनः प्रतीक्ष्यः ६ सांशयिकः संशयापनमानसः। ७ 'दक्षिणीयो दक्षिणास्तित्र दक्षिण्य इत्यपि ॥५॥ ८ स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुपदे । ९ जैवातृकः स्यादायुष्मान् - महेन्छः, महाशयः (२ त्रि), बड़े एवं उन्नत अभिप्रायवाले के माम हैं। २ हृदयालुः ( + हयिकः), सुहृदयः ( सुहृदयः । ५ त्रि), 'अच्छे स्वभाषवाले' के नाम हैं। ३ महोत्साहः, महोचमः (+ उद्यमवान् - उद्यमयत् । २ त्रि), 'उद्यमी' के नाम है। ४ प्रवीणा, निपुणः, अभिज्ञः, विज्ञः, निष्णातः, शिक्षितः, वैज्ञानिकः (+ विज्ञानिकः), कृतमुखः, कृती ( = कृतिन् ), कुशलः ( + कृतकर्मा = कृत. कर्मन् , कृतार्थः, कृतकृत्यः, कृतहस्तः। 10 त्रि), 'शिक्षित, ज्ञानी, लोक चतुर के १० नाम हैं। ५ पूज्यः, प्रतीक्ष्यः (२ त्रि), 'पूजा करने योग्य' के २ नाम हैं। Paयिक, संशयापन मानसः (२ त्रि). 'सन्देहयुक्त' के नाम हैं। ७ दक्षिणीयः ( + दक्षिणेयः), दक्षिणाहः, दक्षिण्यः ( + दाक्षिण्यः । त्रि ), 'दक्षिणा देने योग्य ब्राह्मणादि' के ३ नाम हैं। ८ वदान्यः ( + वदन्यः), स्थूलल चयः ( + स्थूल लक्षः ), दानशौण्डा, बहुप्रदः ( ५ त्रि) 'बहुत दान करने वाले' के नाम हैं । ९ जैवात्रिका, आयुष्मान् ( = भायुमत् । २ त्रि), 'बहुत उम्रवाले' के २ नाम हैं। १. 'सहृदयः' इति पाठान्तरम् ॥ २. 'दक्षिणेयो दक्षिण बस्तत्र दाक्षिण्य इत्यपि' इति पाठान्तरम् ॥ ३. 'स्युर्वदान्यस्थूलकक्षादानशौण्डाः' इति पाठान्तरम् ॥ 28 37 Pernational Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy