SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९ ] मणिगाव्याख्यासहितः । - १ 'वेसवार उपस्करः । २ तिमी चुकं व वृक्षाम्त३पथ वेल्लजम् ॥ ३५ ॥ मरीचं कोल कुलभूषणं धर्मपत्तनम् | ४ जीरको जरोऽजाजी कणा ५ कुष्णे तु जीरके ॥ ३६ ॥ सुपवी कारवी पृथ्वी पृथुः कालोपा | ६ आईक शृङ्गवेरंस्वा ७ दथ च्छत्रा वितुन्नकम् ॥ ३७ ॥ १ 'वेलव'रः ( + वेषवार), अपस्करः ( २ पु ), 'छौंक देनेके लिये जीरा आदि फोरन या मसाला' के २ नाम हैं ॥ २ तिन्तिडीकम्, चुलम्, वृद्धालम् ( + वृक्षालम् । ३ न ), 'चूक, अमचुर' के ३ नाम हैं ॥ · ३ वेल्लजम्, मरीचम् ( + मरिचम् ), कोलकम्, कृष्णम् ऊषणम्, ( + उपनम् ), धर्मपत्तनम् ( + धावनम् । ६ न )' 'मिर्च' के ६ नाम हैं ॥ ४ जीरकः, जरण: ( २ पु ), अजाजी, कणा ( २ स्त्री ), 'सफेद जीरा' के ४ नाम हैं ॥ ३१६ ५ सुपवी, कारवी, पृथ्वी ( + पृथ्वीका ), पृथुः, काला, ( + कालिका, उपकालिका ), उपकुचिका, ( + कुञ्चिका, कुञ्ची । ६ स्त्री ), 'काला जीरा' के ६ नाम हैं ॥ 3 ६ आर्द्रकम् शृङ्गवेरम, ( २ न ), 'अदरख, आदि' के २ नाम हैं ॥ ७ छत्रा (स्त्री), वितुन्नकम् कुस्तुम्बुरु ( + कुस्तुम्बुरी ), धान्याकम् हेमोक्तेः 'नाला न ना पद्मदण्डे च नाली शाककडम्बके' इति (मैदि० पृ० १५९ । लो० २८) मेदिन्युक्तेश्वेत्यवधेयम् ॥ १. 'वेषवारः' इति पाठान्तरम् ॥ २. 'कृष्णमुषणं धार्मपत्तनम्' इति पाठान्तरम् ॥ ३. 'कणा कृष्णा तु पिप्पली' इत्येके पेटुः' इति क्षी० स्वा० ॥ ४. तदुक्तमात्रेयसंहितायाम् - > 'चित्रकं पिप्पलीमूलं पिप्पलीचव्यागम् । धान्याकं रजनीश्वेततण्डुलाश्च समांशकाः ॥ १ ॥ Jain Education International वेसवार इति ख्यातः शाकादिषु नियोजयेत्' । इति ॥ अथवा – '२० पला नि हरिद्रायाः १० पलानि धान्याकस्य ५ पलानि शुद्धबोरकस्य, २३ पलानि मेथिकायाः, एतच्चतुष्टयं मर्जितमेव ग्राह्यम् ; ३ पलानि मरीचस्य, ई पलं रामठस्य । एतत्सर्वमैकत्र संमर्दितं वेसवार इत्युच्यते' दश्यन्ये' इति मद्दे० मा० दी० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy