SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ रियवर्गः ९] मणिप्रभाज्याख्यासहितः। ३०७ १ स्त्रियां कृषिः पाशुगल्यं वाणिज्य बेति वृत्तयः । २ 'मेशा श्ववृत्तिरि कृषि सम्छशि स्वृतम् ॥ २॥ ५ द्वे याचितायाचितयोर्यालयं तामृते । ६ सानृतं वणिरमारः स्यात् कृषिः (सी), पाशुपाल्यम्, वाणिज्यम् (नणिज्यम्, वणिज्पा, पीदम् । न), 'खेती, पशुपालन और यापार' ये ३ 'वृत्तिः' (स्त्री) 'वैश्योंकी वृत्तियाँ' हैं । २ सेवा ( भा० दी०), 'श्ववृत्तिः ( २ रो), 'सेस' के २ नाम हैं । ३ अनृतम् ( + प्रमृतम् । भा० दी, न ) "कृषिः (स्त्री), 'खेती' के १ नाम हैं। ४६उशिलम् ( + उन्छः, शिलम, शिको लम् ), ऋतम् (२२), 'गृहस्थके स्खलिहान या खेतसे सब अन्न उठाकर ले जानेके बाद १-१ पाना चूंगने (बीनने ), के २ नाम हैं। . ५ मृतम्, अमृतम् (१ न ), 'याचना करनेपर और बिना याचना किये मिली हुई वस्तु' का क्रमशः -१ नाम है ॥ 'सस्यानृतम्, वणिभावः ( भा. दी० न । + वाणिज्यम्, वणिज्यमा पणिज्या। पु), व्यापार के २ नाम है॥ १. 'ऋतामृताभ्यां नौवेत्तु मृतेन अमृतेन वा । तत्पादनासामी वा न धवृत्या कदाचन ॥१॥ इति मनूक्ताः (४।४ ) षड् वृत्तीरुपान्याइ-सेवेति । २. 'प्रमृतम्' इति सभ्यः पाठ' इति क्षी० स्वा०। ३. तदुक्तं भगवता श्रीकृष्णेन 'कृषिगोरक्ष्यवाणिज्य वैश्यकर्म स्वभाव जम्' इति गीता १८०४४ ।। ४. तदुक्तम्-'शुनो वृत्तिः स्मृता सेवा गर्हितं तद् द्विजन्मनाम् । हिंसादोषप्रधानत्वादनृतं कृषिच्यते ॥ १॥ इति । 'सेवा श्ववृत्तिराख्याता तस्मात्ता परिवर्जयेत्' इति मनुः ४।६॥ ५-६-७. तदुक्तं मनुना ऋतमुम्छशिलं शेयममृतं स्यादयाचितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy