SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [द्वितीयकाण्ड ---१ हारा स्थाबन्धनालये। २ पुंसि भूम्य सदः प्राणाय ३ जीबोडसुधारणम् ।। ११९ ॥ ४ आजीवितशाली ना ५ 'जीरादुर्जी वनौषधम् । इति क्षत्रियदर्गः ॥ ८॥ ९. अथ वैश्यवर्गः। ६ ऊरख्या ऊरुजा अर्या वश्या भूनिस्पृशा शिः। ७ आजीवो जीविका वार्ता 'वृत्तिर्वर्तनजीवने ॥ १ ॥ १ कारा (स्त्री), बन्धनालयम् (भा. दी०, न), 'जेल' के नाम हैं । २ असवः (= असु), प्राणाः (१ पु निस्य ब. व.)'प्राण' के २ नाम हैं। ३ जीवः (पु), असुधारणम् (भा० दो०, न ), 'जीने, प्राणको धारण करने' के २ नाम हैं ॥ ___४ आयुः (= आयुस् न ), जीवितकालः (भा० दी०, पु), 'उन्न, आयु' के २ नाम हैं। ५ जीवातुः (पु न), जीवनौषधम् (भा० दी०, न ), 'जिलानेवाली दवा' के २ नाम हैं। (जैसे-लघमजी के लिये संजीवनी बूरी...")॥ ___इति क्षत्र स्वर्गः ॥ ८॥ ९. अथ वैश्यवर्गः। ६ अरव्यः, 'जरुजः, अर्यः, वैश्यः, भूमिस्पृक् ( = भूमिस्पृश्), विक ( = विश् । ६ पु), 'वेश्य' के ६ नाम हैं । ७ आजीवः (पु), जीविका, वार्ता, वृत्तिः (३ स्त्री), वर्तनम् (+ वेतनम्), जीवनम् (२ न), 'जीविका वेतन' के ६ नाम हैं ॥ १. 'जीवातु विनौषधम्' इत्युपाध्यायः' इति क्षो० स्वा० ॥ २. 'वृत्तिवेतनजीवने' इति पाठान्तरम् ॥ ३ ब्रह्मणोऽस्य मुखमासीवाहू राजन्यः कृत अरू तदस्य याश्या' इति श्रुत्युक्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy