SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८० अमरकोषः। [द्वितीयकाण्डे१ बीतं त्वसारं हस्त्यश्वं २ वारी तु गजबन्धनी । ३ घोटके 'वीतितुरगतुरङ्गाश्वतुरामाः ॥ ४३ ।। वाजिवादाचेंगन्धहयसैन्धवसप्तयः । ४ आजानेयाः कुलीनाः स्यु ५विनीताः साधुवाहिनः ॥४४॥ ६ 'धनायुजाः पारसीकाः काम्बोजा वालिका हयाः। ७ ययुरश्वोऽश्वमेधीयो ८जवनस्तु जवाधिकः ॥ ४५ ॥ ~~~~~~~~ वीतम् (न) 'लड़नेमें असमर्थ हाथी-घोड़े' का । नाम है ॥ २ वारी, गजबन्धनी (भा० दी० । २ स्त्री), 'हाथीखाना' अर्थात् 'हाथी बाँधने की जगह' के २ नाम हैं । ३ घोटकः ( + घोटः), वीतिः ( + पीतिः), तुरगः, तरङ्गः, अवा, तुरङ्गमः, वाजी ( = वाजिन् ), वाह, अर्वा ( = अर्धन् ), गन्धर्वः, हयः, सैन्धवः, सतिः (१३ पु ), 'घोडे के १३ नाम हैं। (यहाँसे श्ला. ५० तक अश्वप्रकरण है)। ४ आजानेयः (पु), 'अच्छे घोड़े का । नाम है। ५ विनीतः, साधुवाही ( + साधुवाहिन् भा. दी० । २ पु); 'अच्छी २ चालसे शिक्षित घोड़े के २ नाम हैं । ६ वनायुजः (+वानायुजः), पारसीकः, काम्बोजः, बाह्निकः (+ वाहिका, वाहोकः, बाहोकः । ४ पु) 'धनायु, पारस, काम्बोज और वाहिक देशोंमें पैदा होनेवाले घोड़े के क्रमशः १-१ नाम हैं । (किसी-किपी के मतसे प्रथम दो नाम 'पारली घोड़े के और अन्तवाले दो नाम उक्तार्थक हैं)॥ ७ ययुः, अश्वमेधीयः ( भा. दी० । २ पु), 'अश्वमेध यज्ञमें छोड़े जानेवाले घोड़े के २ नाम हैं। ८ पवनः ( +प्रजवी = प्रजविन् ), जनाधिकः ( भा. दी०।२ पु), 'बहुत तेज चलनेवाले घोड़े के २ नाम है ॥ १. पीवितुरग-' इति पाठान्तरम् ॥ २. 'वानायुनः' इति पाठान्तरम् ॥ ३. अश्वशास्त्र भाजानेयकक्षणमुक्तन्तथा हि 'शक्तिमिमित्रहरयाः स्खलन्तश्च पदे पदे। . भाजानन्ति यतः संघामाजानेयास्तता स्मृताः॥१॥इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy