SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २७० अमरकोषः। [हितीयकाण्डे'लक्षण कहते हैं-सुवर्णादि, धन, हाथी, घोड़ा आदि देकर वैरीसे मेल करने को सन्धि १, शत्रुके राज्यादिको लूटने या अग्नि आदि लगाकर वैर या युद्ध करने. को विग्रह २, जीतनेत्री इच्छासे चढ़ाई या युद्धयात्रा करने को यान ३, अपने पक्ष दुर्बल होनेसे किला सादिको पुष्ट तथा सुरचित कर चुप-चाप बैठ जाने को आसन ४, बलवान् के साथ मित्रता और दुर्बल के साथ वर करने को या आधी सेना स्नाथ चढ़ाई करने को द्वैध ५, तथा शत्रु पीड़ित होकर अपनी रझाके लिये उदासीन या मध्यम सना शरण में जाने को आश्रय ६ कहते हैं। इनके भी अनेक भेद होते हैं')॥ १. एतेषां लक्षणानि वीरमियोदयस्य राजनीतिप्रकाश उक्तानि । तथा हि 'पणबन्धः स्मृतः' सन्धिरपकारस्तु विग्रहः । जिगीषोः शत्रुविषये यानं यात्राऽभिधीयते ॥ १॥ विग्रदेऽपि स्वके देशे स्थितिरासनमुच्यते । बलार्द्धन प्रयापं तु द्वैधीभावः स उच्यते ॥ २ ॥ उदासीने मध्यमे वा संश्रयात्संश्रयः स्मृतः । इति वीरमित्रोदयः पृ ३२४ । २. सन्ध्यादीनां भेदानाह मनुस्तथा हि 'सन्धि तु द्विविधं विद्याद्राजा विग्रहमेव च ।। उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥१॥ समानयानकर्मा च विपरीतस्तथैव च । तदावायतिसंयुक्तः सन्धियो दिलक्षणः ॥२॥ स्वयंकृतश्च कार्यार्थमकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ।। ३ ।। एकाकिनश्चात्ययिके कार्य प्राप्ते यदृच्छया । संहतस्य च मित्रेण दिविधं यानमुच्यते ॥४॥ क्षीणस्य चैव कमन्यो दैवात्पूर्वकृतेन वा । . मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥५॥ बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये । द्विविधं कीर्त्यते द्वधं पाडगुण्यगुणवेदिमिः ॥६॥ मर्थसम्पादनार्थ च पीड्यमानस्य शत्रुमिः । साधुषु व्यपदेशार्थ द्विविधः संश्रयः स्मृतः ॥७॥ ७१६२-१६८॥ विस्तरमियाऽन्यत्रोक्ता एतेषां भेदोपभेा नोच्यन्त इति तेऽन्यतो द्रष्टम्याः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy