SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६० अमरकोषः । [ द्वितीयकाण्डे १ अङ्गुल्य तीर्थ देवं २ स्वल्पाङ्गस्योर्मूले कायम् ॥ ५० ॥ ३ मध्येऽङ्गुष्ठाङ्गुल्योः 'पित्र्यं ४ मूले त्वङ्गुष्ठस्य ब्राह्मम् । ५ म्याद ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ।। ५१ ।। ६ देवसूयादिकं तद्वत् ७ कृच्छ्रं सान्तपनादिकम् । ८ सत्यासत्यनशने पुमान् प्रायोऽश्थ वीरहा ।। ५० ।। नष्टाग्निः- १ दैवम (न), देवतीर्थ' अर्थात् 'हाथकी अङ्गुलियोंके आगेवाले 'भाग' का नाम है ॥ २ कायम (न) "कायतीर्थ' अर्थात् 'हाथ की कनिष्ठा अङ्गुली के नीचे. वाले भाग' ' नाम है ॥ ३ पित्र्यम् ( + ध्यम्, चैत्रम् । न ) और तर्जनी के बीचवाले भाग' का १ नाम है ॥ ४ ब्राहम् ( न ), "ब्रह्मतीर्थ' अर्थात 'हाथके अँगूठ मूहभाग' का १ नाम है ॥ } ५ ब्रह्मभुवम् लीन हो जाने के ३ नाम हैं ॥ पितृतीर्थ' अर्थात् 'हायके अँगूठे ब्रह्मन्दम्र, ब्रहसायुज्यम् ( न ), 'मोक्ष' अर्थात् ब्रह्ममें ६ देवभूम (न) आदि ( देवश्वम्, देवखायुज्यम्; २ न ), 'देवता में लीन हो जाने' के ३ नाम हैं 1 E ७ कृच्छ्रम (न ) ' सान्नपन आदि ( चान्द्रायण, पराक और प्राजापत्य आदि ) व्रत' का १ नाम है ॥ ८ प्राय: (पु), 'संन्यास- पूर्वक भोजनको छोड़ने' का १ नाम है ॥ ९ वहा ( alegą! + fargı=farga ), aeıfta: (z g ), ‘galदसे जिस अग्निहोत्रीकी आग बुझ गयी हो उस अग्निहोत्री के २ नाम हैं = १. 'पैन्यम्' इति पाठान्तरम् ॥ २- ३-४-५. ब्राह्म काय देव-पित्र्य-तीर्थानां लक्षणान्याह मनुः । तथा हि Jain Education International 'अङ्गुष्ठमूलस्य तले ब्राह्म-तीर्थ प्रचक्षते । कायमङ्गुलिग्रेदेवं पित्र्यं तयोरधः ॥ १ ॥ इति मनुः २५९ ॥ ६. भेवपुरःसर कृच्छ्रभेदास्तद्विविश्व याज्ञवल्क्यस्मृतौ ( ३।३१५ - ३२५ ), मनुस्मृती १२/२११ - २२५ ) च द्रष्टव्याः । For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy