SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवर्गः ७ ] मणिप्रभाव्याख्यासहितः । १ भिक्षुः परिवाट् कर्मन्दी पाराशर्येपि मस्करी ॥ ४१ ॥ २ तपस्वी तापसः पारिकाङ्क्षी ३ वाचंयमो मुनिः । ४ तपः क्लेशसहो दान्तो ५ वणिनो ब्रह्मचारिणः ॥ ४२ ॥ ६ ऋषयः सत्यवचसः १ भिक्षुः परिव्राट् ( = परिवाज् । + परिव्राजकः ), कर्मन्दी (= कर्मदिन् ), पाराशरी ( = पाराशरिन् ), मस्करी ( = मस्करिन् । ५ पु ), 'संन्यासी' के ५ नाम हैं ॥ २ तपस्वी ( = तपस्विन् ), तापसः, पारिकाङ्क्षी ( = पारिकाङ्क्षिन् । ३ ), 'तपस्वी' के ३ नाम हैं ॥ २५५ ३ वाचंयमः, मुनिः ( २ पु ), 'मुनि' के २ नाम हैं। ( 'किसी किसी के मतसे ये २ नाम भी 'संन्यासी' के ही पर्याय हैं ) ॥ ४ तपःक्लेश सहः ( भा० दी० ), दान्तः ( २ पु ), 'तपस्या के क्लेशको सहनेवाले' के २ नाम हैं ॥ ५ वर्णी ( = वर्णिन् ), 'ब्रह्मचारी ( २ नाम हैं ॥ ब्रह्मचारिन् ), 'ब्रह्मचारी' के ६ ऋषिः, सत्यवचाः ( = सत्यवचस् । २ पु ), 'ऋषि - सामान्य ' २ नाम हैं । ( श्रुतर्षि १, काण्डर्षि २, परमर्षि ३, महर्षि ४, राजर्षि ५, ब्रह्मर्षि ६ और देवर्षि ७; ये सात 'ऋषियोंके भेद' हैं ) ॥ 'आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्य ककत्रयोः ॥ १ ॥ इति वचनेन यद्यपि श्रेयस्कामुकस्यारमनामग्रहणं निषिद्धन्तथापि जन्मद्वादशे दिने तत्पित्रादिकृतनाक्षत्रनामपरम् । विस्तरतस्तु वैयाकरणलघुमञ्जूषायां स्मृत्यन्तरे वा प्रपश्वितमंत्र विस्तरभयान्न लिखितमिति तत एवावधार्यम् ॥ १. तदुक्तम् – 'कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वथा मैथुनस्यागः ब्रह्मचर्य तदुच्यते ॥ १ ॥ पतरकर्मसम्पन्नो 'ब्रह्मचारी' भवति । २. ऋषयः सप्तविधाः । ते यथा - श्रुतर्षिः पवित्रकथादिश्रवणकर्ता २, काण्डर्षिः वेदानां प्रधानकाण्डस्योपदेष्टा २, परमर्षिः मुनिभेकप्रभूतयः ३, महर्षिः व्यासादयः ४, राजर्षिः विश्वामित्रादयः ५, ब्रह्मर्षिः वसिष्ठादयः ६, देवर्षिः नारदादयः ७ इति ॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy