SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१० अमरकोषः : [ द्वितीय काण्डे १ अन्त्रं पुरीतद् २ गुल्मस्तु प्लीहा पुंस्य ३थ वस्नसा । स्नायुः स्त्रियां ४ कालखण्ड्यकृती तु समे इमे ॥ ६६ ॥ ५ सृणिका स्पन्दिनी लाला ६ दूषिका नेत्रयोर्मलम् । ७ ' नासामलं तु सिङ्घाणं ८ पिकंजूषः कर्णयोर्मलम् ' (१५) ९ मूत्रं प्रस्राव १० उच्चारावस्करी शपलं शकृत् ॥ ६७ ॥ 'पुरीषं गूथवर्चस्कमस्त्री विठाविशौ स्त्रियौ । १ अन्त्रम् ( + आन्त्रम् ), पुरातत् ( २ न ), "आँत' के २ नाम हैं ॥ • gan:, czîzi ( = cáigą | + caigi = caigi, zat ia g), 'गुल्म रोग' अर्थात् 'हृदय को दायाँ कोख में होनेवाले मांस-पिण्ड विशेष' के २ नाम हैं ॥ ३ वस्त्रता, स्नायुः ( २ खी ), 'प्रत्येक अङ्ग उपालके जोड़की नस' के २ नाम हैं ॥ ४ कालखण्डम् ( + कालखञ्जम् ), यकृत् ( २ न ), 'यकुत्' अर्थात् 'हृदयकी दाहिनी कोख में होनेवाले मांसपिण्ड विशेष' के २ नाम हैं ॥ ५ सृणिका ( + सृणीका ), स्यन्दिनी, लाखा ( ३ स्त्री), 'लार' के ६ नाम हैं ॥ ६ दूषिका ( + दूषीका । स्त्री ), 'कीचर' का १ नाम है ॥ 19 [ नासामलम्, सिङ्घाणम् ( २ न ), 'नकटी, नेटा' अर्थात् 'नाक की मै' के नाम हैं ] ॥ ८ [ पिम्जूषम् ( न ), 'खोट' अर्थात् 'कानकी मैल' का १ नाम है ॥ ] ९ सूत्रम् (न), प्रस्तावः (पु), 'पेशाब' के २ नाम हैं ॥ १० उच्चारः, अवस्करः ( २ ), शमलम, शहृत्, पुरीषम् ( ३ न ), मत्र मा० दी ० तु 'कर्णविण्मूत्रविण्नखाः' इत्येवं तद्भिन्नमेव द्वितीयचरणमाहेश्य वधेयम् ॥ प्रसङ्गादेतेषां निर्गमस्थानानि गरुडपुराणोक्तानि लिख्यन्ते - "द्वारैर्द्वादशभिभिन्न किट्टू देहाद्वहिः स्रवेत् । कर्णाक्षिनासिका बिहा दन्ता नाभिनंखा गुदम् ॥ शिरा वपुकम मलस्थानानि चक्षते ॥ इति ग० पु० १५ । ६०-६१ ॥ १. "पुरीषं गूथं वर्चस्कमस्त्री विष्ठाविषौ खियो” इति "गूयं पुरीषं वर्चस्कमस्त्री विधाविषौ थियो” इति च क्रमशः श्री० स्वा० मा० दी० सम्मते पाठान्तरे ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy