SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ मणिप्रभा व्याख्या सहितः १ रुधिरेऽसृग्लोद्दितास्ररक्तक्षत जशोणितम् । २ बुक्काऽग्रमांसं ३ हृदयं हृद् ४ मेदस्तु वपा वसा ॥ ६४ ॥ ५ पश्चाद् ग्रीवाशिरा मन्या ६ नाडी तु धमनिः 'शिरा । ७ तिलकं क्लोम ८ मस्तिष्कं गो९ अलोऽम् ॥ ६५ ॥ मनुष्यवर्गः ६ ] १ रुधिरम् असृक् ( = असृज् ), लोहिनम् अस्त्रम रसू, क्षतजम्, शोणितम्. ( ७ न ), 'रक्त, खून' के ७ नाम हैं ॥ २ बुक्का ( स्त्री । + बुक्का = बुक्कन्, पु । + बुक्का, वृक्का; २ स्त्री ), अग्रमांसम् (न। + बुक्काग्रमांम, न ) 'कलेजा' अर्थात् 'हृदय के भीतरवाले कमल के समानाकार मांस पिण्ट-विशेष' के २ नाम हैं ॥ ६ नाम हैं ॥ 13 ३ 'हृदयम, हृत् ( = हृद् । २ न ), 'हृदय' के १ नाम हैं । "बुका ४ नाम 'हृदय' के हैं, किसीका यह भी मत है" ) ॥ = मेदस् । + मेदः । न ) वपा, वसा ( २ स्त्री ), 'चर्बी' ४ मेदः ( , ५ मन्या (स्त्री), 'गर्दन के पीछेवाली नस' का १ नाम है ॥ ६ नाडी, धमनिः ( = धमनी ), शिरा ( + सिरा । ३ स्त्री ), 'नस के ३ नाम है ॥ ७ तिलकम, क्लोम ( = क्लोमन् । २ न ), 'पेट में जल रहनेके स्थान' के २ नाम हैं ॥ २०६ ८ मस्तिष्कम् ( + मस्तिकम् ), गोर्दम् ( + गोदः, पु । २ न ), 'दिमाग, मस्तिष्क, माइण्ड' के २ नाम हैं ॥ ९ किट्टम ( न ), मलम् ( पु न ), 'नाक, कान आदिके बारह मल' के २ नाम हैं ॥ १. "सिरा" इति पाठान्तरम् ॥ २. तदुक्तम् - "पद्मकोशप्रतीकाशं रुचिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्यायतनं महत्" ॥ १ ॥ इति ॥ ३. 'पद्मकोशप्रतीकाशम् इत्यनुरोधादिदमेव समीचीनं प्रतिभाति ॥ ४. तदुक्तं मनुना - ' वसा शुक्रमसूक्ष्मज्जा मूत्रविड् घ्राणकर्णविट् । इलेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ १ ॥ इति मनुः ५/१३५ १४ अ० Jain Education International ...$ For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy