SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८२ अमरकोषः । [ द्वितीयकाण्डे १ भृङ्गारी' भोदका चीरी झिल्लिका च समा इमाः । २ समौ पतङ्गशलभौ ३ खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥ ४ मधुव्रतो मधुकरो मधुलि मधुपालिनः द्विरेफपुष्पलिड भृङ्गषटपदभ्रमरालयः ५ मयूरो बद्दिणो बद्द नीलकण्ठो भुजङ्गभुक शिखाबलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥ ६ केका वाणी मयूरस्य ७ समौ चन्द्रकमेचकौ । ८ शिखा चूडा ९ शिखण्डस्तु पिच्छव है नपुंसके ॥ ३१ ॥ ॥ २९ ॥ १ भृङ्गारी, झोरुका ( + झीरिका, झिरुका, झिरिका, झिरीका, चीरुका ), चीरी, झिल्लिका ( + झिल्लीका, झिल्लका, चिलिका, चिल्लका । ४ स्त्री) 'झींगुर' ४ नाम है ॥ २ पतङ्गः, शलभः ( २ पु ), 'फलिंगा, पतंग' के २ नाम हैं ॥ ३ खद्योतः ज्योतिरिङ्गणः ( २ ), 'जुगनू' के २ नाम हैं ॥ ४ मधुवतः मधुकरः, मधुलिट् ( = मधुलिह ), मधुपः, अली ( = अष्टिन् ), द्विरेफः, पुष्प टिट् (= पुष्प लिह् ), भृङ्गः, षट्पदः, भ्रमरः, अलिः ( ११ पु ), 'भौंरा, भ्रमर' के ११ नाम हैं ॥ ५ मयूरः ( + मयुर ), बर्हिणः, बहीं (= बर्हिन् ), नीलकण्ठः, भुजङ्गभुक् (= भुजङ्गभुज् ), शिखावला, शिखो ( = शिखिन् ), केकी ( = के किन् ), मेघनादानुलासी ( = मेघनादानुलासिन् । ९ पु ), 'मोर' के ९ नाम हैं ॥ ६ केका (स्त्री), 'मोरकी बोली' का १ नाम " ७ चन्द्रकः, मेचक्र: ( २ पु )), 'मोरकी पूँछमें स्थित नेत्राकार चमकदार चिह्न' २ नाम हैं ॥ ८ शिखा, चूडा ( २ स्त्री ), 'मोरके शिरकी कलंगी या मुकुट' के २ नाम हैं ॥ ९ शिखण्डः (पु), पिच्छम, बर्हम् (१ न ), 'मोर के पंख' के ३ नाम हैं ॥ १. 'चीरुका' इति पाठान्तरम् ॥ २. ' - मयूरो मयुरो मतः' इति ( इलो० ५) शब्दभेदप्रकाशोः || ३. 'वद्दिकण्ठसमं वर्ण मेचकं ब्रुवते बुधाः' इति कात्यः ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy