SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः १ श्वावित्तु शल्य २ स्तल्लोस्नि शलली शललं शलम् । ३ घातप्रमीर्वातमृगः ४'कोकस्त्वीहामृगो वृकः ॥ ७॥ ५ मृगे कुरङ्गवातायुहरिणाजिनयोनयः । ६ ऐणेयमेण्याश्चर्माद्य ७ मेणस्यैणसुभे त्रिषु ॥ ८॥ ८ कदली कन्दली चीनश्चमरुपियकावपि । समूरुश्चेति ९ हरिणा अमी अजिनयोनयः॥९॥ १ श्वावित् (श्वाविध ), शल्यः (२ पु), 'साही' के २ नाम हैं । २ शलली (स्त्री), शललम् , शलम् (२ न ), 'साही के काँटे' के ३ नाम हैं। ३ वातप्रमीः ( + स्त्री ), वातमृगः (२ पु), 'बहुत तेज दौड़नेवाले मृग-विशेष' के २ नाम हैं। ४ कोकः, ईहामृगः, वृकः ( ३ पु), 'भडिया, हुंडार' के ३ नाम हैं । ५ मृगः, कुरङ्गः, वातायुः (वानायुः; क्षी० स्वा०; बनायुः), हरिणः, अजिन योनिः (५ पु), 'मृग, हरिण' के ५ नाम हैं । ६ ऐणेयम् (वि), 'मृगी के चमड़े, सींग आदि' का १ नाम है । ७ ऐणम् (त्रि), 'मृगके चमड़े सींग आदि' का नाम है ॥ ८ कदली, कन्दली (२ स्त्री। क्षी. स्वा० मतसे कदली = कदलिन् , कन्दली = कन्दलिन् ; २ पुर), चीनः, चमूरुः, प्रियकः, समूहः- (४ पु), 'मृगविशेष' के ६ नाम हैं । ९ कदली, आदि ६ शब्द और आगे कहे जानेवाले 'कृष्णसार' आदिको अजिन योनिः (पु) 'अजिनयोनि' कहते हैं । (इनके चमड़े का उपयोग होता है॥ १. 'कोक हामृगो वृकः' इति पाठान्तरम् ॥ २. कदली हरिणान्तरे। रम्मायां वैजयन्त्यां च-' ( अने० सं० ३६७० इति, 'शिरोऽस्थनि कन्दलन्तु नवाकुरे करध्वनौ । उपरागे मृगभेदे कलाये कन्दलीद्रुमे ॥ १ ॥ ( अने० सं० ३६६८) इति च त्रिस्वरलान्तवर्गे हेमचन्द्रोक्तः, कन्दलं त्रिषु कपालेऽप्युपरागे नवाकुरे । कलध्वनौ कन्दली तु मृगगुल्मप्रभेदयोः ॥ १॥ कदला कदलौ पृश्न्यां कदली कदलौ पुनः । रम्मावृक्षेऽय कदली पताकामृगभेदयोः ॥ २॥ - (मे० श्लो० ६९-७१) इति लान्तवर्ग मेदिन्युक्तेश्च विरुवमेतत् ।। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy