SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १७४ अमरकोषः । [द्वितीयकाण्डेदंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २॥ १ कपिप्लवनप्लवगशाखामृगवलीनुखाः । मर्कटो वानरः कीशो धनौका २ अय भालके ॥ ३ ॥ ऋक्षाच्छभल्लभल्लूका ३ गण्डके बगलगिनी । ४ लुलायो महिषो वाहद्विषत्कालरसैरिभाः ॥ ४ ।। ५ स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः। शृगालवञ्चकक्रोष्टफेरुफेरवजम्बुकाः ६ ओतुविडालो मार्जारो वृषदंशक पाखुभुक् । ७ त्रयो गौधारगौधेरगौधेया गोधिकात्मजे ! ६॥ स्तब्धरोमा ( स्तब्धरोमन् ), क्रोडः, भूदारः (१२), 'सूअर' के १२ नाम हैं। , कपिः, प्लवङ्गः (+ प्लवङ्गमः), प्लवगः, शाखामृगा, वलीमुखः (बलो. मुखः, बलिमुखः) मर्कटः, वानरः, कीशः, वनौकाः ( = वनौकस् । ९ पु), 'बन्दर' के ९ नाम हैं । २ भल्लुकः, ऋक्षा, भच्छमल्लः (+ अच्छः, भलः ), भल्लूकः (+भालूका, भालुकः, भालूकः । ४ पु), 'भालू' के ४ नाम हैं। ३ गण्डकः, खड्गः, खड्गी ( = वगन् । ३ पु) 'गेंडा' के ३ नाम हैं । ४ लुलाय: (+ लुलापः), महिषः, वाह द्विषन् (= वाह द्विषत् । + वाहद्विट्= वाह द्विष ), कासरः, सैरिभः (५३), 'भैंसा' के १२ नाम हैं ॥ ५ शिवा (नि. स्त्री), भूरिमायः, गोमायुः, मृगधूर्तकः, शृगालः ( + सृगालः), वञ्चकः (+ वञ्चकः), कोष्टा ( = क्रोष्टु), फेरु, फेरवः ( + फेरण्डः), जम्बुकः ( + जम्बूकः । ९ पु) 'स्यार, शृगाल' के १० नाम हैं। ६ ओतुः, विडाल: (+ बिडालः, विलाल: ), मार्जारः, वृषदंशकः, आलुभुक ( = आखुभुज । ५ पु ), "बिलाव' के ५ नाम हैं। ७ गौधारः, गौधेरः, गौधेयः ( ३ पु), 'गोहरा, चन्दनगोह' अर्थात् 'काले साँप से गोह में पैदा होनेवाला जीवविशेष' 'विसबपरा' के ३ नाम हैं। १. 'ऋक्षाच्छभल्लमालूका' इति पाठान्तरम् ॥ २. 'लुलापो महिषः' इति पाठान्तरम् ।। ३. 'सृगालो वनकः क्रोष्ट' इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy