SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १६८ अमरकोषः। [द्वितीयकाण्डे १ जनी जतूका रजनी जतुकृञ्चक्रवर्तिनी ॥ १५३ ।। संस्पर्शा२ऽथ शटी गन्धमूली षडग्रन्थिकेत्यपि । कर्चुरोऽपि पलाशो ऽथ कारवेल्ल कठिल्लकः ॥ १५४॥ सुषती चा ४थ कुलदं पटोलस्तिक्तकः पटुः । ५ कूष्माण्डकस्त कर्कारू ६ रुर्वाहः कर्कटी स्त्रिायो ।। १५५ ॥ ७ इक्ष्वाकुः कटुतुम्बी स्यात् ८ तुम्व्यलाबूरुभे समे। १ जनी (+जनिः), जतूका (+जतुका), रजनी (जननीः), जतकृत् , चक्रवर्तिनी, संस्पर्शा ( ६ बो) 'चक्रवत' के ६ नाम हैं। २ शटी, गन्धमूली ( + गन्धमूला), षडग्रन्थिका (३ स्त्री), कचूर: ( + कर्बुरः, कर्बरः ), पलाशः ( २ पु ), 'आमाहल्दी' के ५ नाम हैं । ३ कारवेलः, कठिल्लक ( +कोटलकः । २ पु), सुषवी (सुसवी, सुशदी। स्त्री), 'करैला' के ३ नाम हैं । ४ कुलकम् (न), पटोलः, तितकः, पटः (३ पु), 'परपल' के ४ नाम हैं। __ ५ कूष्माण्डकः (+ कुष्माण्डकः, कूष्माण्डा, कुष्माण्डः) करुः (२ पु) 'कदीमा, तरकारीवाले कोहड़ा' के २ नाम हैं ॥ ६ उर्वारुः ( + ईनारुः, इर्वारुः, ईवालुः, एरिः,), कर्कटी ( + कर्कटिः । २ स्त्री), 'ककड़ी, कांकर' के २ नाम हैं ॥ ७ इच्वाकुः, कटुतुम्बा (२ स्त्री) तितलीकी, तीता कद्दू' के ३ नाम हैं। ८ तुम्बी (+तुषिः, तुम्बा, तुम्बा), बलाबूः, (+आलाबूः, आलाबुः, अलाम्बुः, लावुः, लावूः, लायुका । २ स्त्री), 'कद, लौकी के नाम हैं। १. 'जननी' इति पाठान्तरम् ॥ २. 'करिल्लकः' इति पाठान्तरम् ।। ३. 'काररेवाः" इति 'काहरीर्वारुः' इति च पाठान्तरे । 'एरि:' कटुचिर्भटी, 'उवारुकमिव बन्धनाव-' इति श्रुतेः 'उर्वारुक स्वादुचिर्भटीमाः' इति क्षी० स्वा० ॥ ४. तद्भेदानाह बृहस्पतिः 'अलावूः स्त्री पिण्डफला तुम्बिस्तुम्बी महाफला । तुम्बा तु वर्तुलाऽलाबूनिम्बे तुम्बी तु काबुका' ॥१॥ इति ।। Jain Education International For Private & Personal Use Only ____www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy