SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः । १६७ १ स्याद्वातकः शीतलोऽपराजिता शणपयपि ॥ १४९ ॥ २ पारावताद्धिः कटमी पण्या ज्योतिष्मती लता। ३ वार्षिकं त्रायमाणा स्यात्रायन्ती बलभाद्रिका ॥ १५० ॥ ४ विष्वक्सेनप्रिया गृष्टिाराही बदरेत्यपि । ५ मार्कवो भृङ्गराजः स्यात् ६ काकमाची तु वायसी ॥ १५१ ॥ ७ शतपुष्पा सितच्छन्त्राऽतिच्छत्ता मधुरा मिसिः । अवाक्पुप्पी कारवी च ८ सरणा तु प्रसारिणी ॥ १५२ ।। तस्यां कटम्भरा राजबला भद्रबलेत्यपि । १ वातकः, शीतलः (+ शोतळवारका, । धन्व० २ पु), अपराजिता, शणपर्णी ( + सनपर्णी, असनपर्जी, आसनपर्णी । २ स्त्रो), 'पटुआ, पटसन' के ४ नाम हैं। २ पारावताघ्रिः (+पारावता ो ), कटमी, पण्या, ज्योतिष्मती (+ज्योतिषका ), लता, (५ स्त्री), 'मालकांगनी' के ५ नाम हैं । ३ वार्षिकम् (न ) ब्रायमाणा, बायन्ती, बलभद्रिका ( ३ स्त्री), 'प्रायमाणा' के ४ नाम हैं ॥ ४ विष्वक्सेन प्रिया, गृष्टिः ( + घृष्टिः ) वाराही, बदरा (४ स्त्री), 'बाराही कन्द' के ४ नाम हैं ।। ५ मार्कवा, भृङ्गराजा (+भृङ्गरजाः = भृरङ्गजस ; भृङ्गरजः = भृङ्गरज । २ पु), 'भेगराज' के २ नाम हैं। ६ काकमाची ( + काचमाची ) वायसी ( २ स्त्री ), 'मकोय, काकप्रिया' के २ नाम हैं। ___७ शतपुष्पा, सितच्छत्रा, अतिच्छत्रा, मधुरा, मिसिः ( + मिसी), अवाक्पुष्पी, कारवी ( ७ स्त्री), 'सौंफ' के ७ नाम हैं । ('अन्तवाले २ नाम 'ऊँधावली' के हैं, यह भी किसी किसी का मत है')॥ ८ सरणा ( + सरणी), प्रसारिणी, कटम्भरा ( + कटम्बरा), राजवला, भद्रबला, (५ स्त्री) 'आकाशबेल' (बंवर) के ५ नाम हैं। १. शीतलोऽपराजिताशनपण्यपि' इति पाठान्तरम् ॥ 'घृष्टिबाराही वदरेत्यपि' इति पाठान्तरम् ॥ २. 'सरणी' इति तु युक्तः पाठः' इति क्षी० स्वा० ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy