SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः४] मणिप्रभाव्याख्यासहितः । -१ तस्मिन्कुरबकोऽरुणे। २ पीता कुरण्टको झिण्टी तस्मिन्सहचरी द्वयोः ॥ ७५॥ ३ ओडपुष्पं' जपापुष्पं ४ वज्रपुष्पं तिलस्य यत् । प्रतिहासशतप्रासचण्डातहयमारकाः ॥७६ ॥ करवीरे ६ करीरे तु क्रकरग्रन्थिलावुभौ। ७ उन्मत्तः कितवो धू? धत्तुरः कनकाइयः ॥ ७७ ।। मातुलो मदनचा ८ स्य फले मातुलपुत्रकः । १ फलपूरो बीजपूरो रुचको मातुलुङ्गके ॥ ७८ ॥ १० समीरणो मरुबकः प्रस्थपुष्पः फणिज्जकः । कुरषक: (+कुरवकः । पु), 'लाल कटसरैया' का नाम है। २ कुरण्टकः (कुरुण्डकः । पु), सहचरी (स्त्री पु), 'पीली कटसरैया' के २ नाम हैं। ३ ओड्पुष्पम् , जपापुष्पम् (+ जवापुष्पम् । २ न), 'मोदउल, गुड़हल' के २ नाम हैं। ४ वज्रपुष्पम् (न), 'तिलके फूल' का । नाम है। ५ प्रतिहासः ( + प्रतीहासः), शतप्रासः, चण्डाता, हयमारका, करवीरः (५ पु), 'कनहल, कनेर पुष्प-वृक्ष' के ५ नाम हैं। ६ करीरः, ऋकरः, प्रन्थिलः (३५), 'करील' के ३ नाम हैं। (इनमें पत्ता नहीं होता है )॥ ७ सन्मत्ता, कितवः धूर्तः, धत्तरः, (+धुस्तूरः धुस्तुरः, धूस्तूरः, धुतूर), कनकाइयः ( स्वर्णके वाचक सब शब्द), मातुलः, मदनः ( ७ पु), 'घतरे के नाम हैं॥ ८ मातुपुत्रका (पु), 'धतूरेके फल' का । नाम है । ९ फलपूर:, बीजपूरः, रुचकः, मातुलुककः (पु); 'विजौरा नीबू' के नाम हैं। ('फलपूरः, बीजपूर: ये दो नाम उकार्थक तथा 'हचकः,मावलम:' दो नाम 'मातलाक' के है, यह भा० दी. का मत है)। पीतः कुरण्टको शेयो रक्तः कुरबकः स्मृतः। नील मातंगो दासी वाण भोदनपास्यपि ॥२॥ इत्युक्तेरिस्पवयम् ॥ १. 'मवापुष्पम्' इति पाठान्तरम् ॥ २. बत्तरः कामनारायः' इति पाठान्तरम् ॥ १. 'मरवकः' इति पाठान्तरम् ॥ ४. तया च भक्ष्यम् -'पत्रं नैव यदा करीरविटपे...... इति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy