SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १४६ अमरकोषः। [द्वितीयकाण्डेसुमना मालतीः जातिः २ सप्तला नवमालिका ।। ७२ ॥ ३ माघ्यं कुन्दं ४ रक्तकस्तु बन्धूको बन्धुजीवकः । सहा कुमारी तरणि ६ रम्लानस्तु महासहा ॥ ७३ ॥ ७ तत्र शोणे कुरबक ८ स्तत्र पीते कुरण्टकः । ९ 'नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा ॥७४ ॥ १० 'सैरेयकस्तु झिण्टी स्यात् । सुमनाः ( = सुमनस । + सुमना = सुमना), मालती, जातिः (३ सी), 'चमेली' के ३ नाम हैं ॥ २ सप्तला, नवमालिका ( + नवमल्लिका । २ स्त्री), 'वसन्ती नेवारी' के । नाम हैं। ३ माम्यम् , कुन्दम् (पु। + २ पु न ), 'कुन्द' के २ नाम हैं । ४ रकका, बन्धूकः ( + बन्धुकः ), बन्धुजीवकः ( ३ पु), 'दुपहरिया. नामक पुष्पवृक्ष' के ३ नाम हैं । ५ सहा, कुमारी, तरणिः ( ३ स्त्री ), 'घीकुमार' के ३ नाम हैं ॥ अम्लानः (पु), महासहा (स्त्री), 'कटसरैया' के २ नाम हैं। ('यह कोटेदार होती है)। करबकः ( + कुरवकः, कुरुवकः, कुरुखकः । पु), 'लाल फूलपाती कटसरेया' का नाम है ॥ करण्टकः (+ कुरण्डकः,कुरुण्डकः । पु), पीले फलवाली कटसरैया' का नाम है॥ ९ वाणा (+ वाणा। पु स्त्री), दासी (स्त्री), आर्तगलः। (+अन्तर्गलः । पु), 'काली कटसरैया' के ३ नाम हैं ॥ १. सैरेयकः(+सैरीयकः । पु), झिण्टी (सी), कटसरैया के २ नाम हैं। १. 'नीला झिण्टीदयोर्वाणा' इति पाठान्तरम् । अत्र सामान्यतः झिण्टया विवरणम नुक्ता विशेषनीस्यादेर्भेदकथनस्य सकलसरणिविरुद्धत्वात्पूर्व 'सैरेयकस्तु...""रुणे' इत्यस्य सतम बोली झिण्टी'"सा' इत्यस्य पाठस्यौचित्यं प्रतिमातीस्यवधेयम् ॥ २. 'सैरीयकस्तु' इति पाठान्तरम् ॥ ३. 'सैरीयकः सहचरः सैरेयस सहाचरः॥ पोतो रकोऽय नीलम कुममेस्तं विमाक्येव ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy