SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४ ] मणिप्रभाव्याख्यासहितः । -१ शिरीषस्तु कपीतनः । भण्डिलोऽप्यस्थ चाम्पेयश्चम्पको हेमपुष्पकः ॥ ६३ ॥ ३ एतस्य कलिका गन्धफली स्या४दथ केसरे । 'बकुलो ५ वञ्जुलोऽशोके ६ समौ करकदाडिमौ ॥ ६४ ॥ ७ चाम्पेयः केसरो नागकेसरः कानाह्वयः । ८ जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ ९ श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका । जयो १ शिरीषः, कपीतनः, भण्डिलः ( + भण्डिरः भण्डील:, भण्डी = भण्डिन् । ३ ), 'सिरस' के ३ नाम हैं ॥ २ चाम्पेयः, चम्पकः, हेमपुष्पकः ( ३ पु ) 'चम्पा' के ३ नाम हैं ॥ ३ गन्धफली ( स्त्री ), 'चम्पाकी कली' का १ नाम है ॥ १४३ ४ केसरः (+ केशरः), बकुल : ( + वकुलः । २ पु), 'मौलसरी' के २ नाम हैं ॥ ५ बजुलः, अशोकः ( २ ), 'अशोक' के २ नाम हैं ॥ ६ करकः, दाडिम: ( + दाडिम्बः, दालिमः, डालिमः । २), 'अनार' के २ नाम हैं । ७ चाम्पेय:, केसरः, नागकेसरः, काञ्चनाह्वयः ( + 'सोनेके वाचक सब नाम' । ४ पु ), 'नागचम्पा पुष्पवृक्ष' के ४ नाम हैं ॥ ८ जया, जयन्ती, तर्कारी, नादेयी, वैजयन्तिका ( ५ स्त्री ), 'जाही, अरणी या गनियार' के ५ नाम हैं ॥ ९ श्रीपर्णम् (न), अग्निमन्थः, कणिका, गणिकारिका ( २ स्त्री ), जयः ( शेष षु ), भा० दी० 'जयपर्ण' के ५ नाम हैं । ( 'जया' 'अरणी' के हैं, यह बी० स्वा० का मत है" ) ॥ १० नाम १. ' वकुलो वज्जलोऽशोके' इति पाठान्तरम् ॥ २. एतन्मते 'जयादि वैजयन्तिका' वघि स्त्रीलिङ्गशब्दानुक्त्या मध्ये क्लीन 'श्रीपर्ण' शब्दस्य पुंलिङ्ग 'अभिमन्ध' शब्दस्य च कथनान्तरं स्त्रीलिङ्गस्य 'कणिका 'दिशब्दद्वयस्य ततश्च भूयो - ऽपि पुंलिङ्ग 'जय' शब्द स्योक्तत्वेन लिङ्गसाङ्कर्यात् 'भेदाख्यानाय - (११११४ ) ' इत्यादिग्रन्थकार - प्रतिशाभङ्गापत्तिवारणाय मानुनीदीक्षितः पञ्च नामानि पृथक्चकार । क्षीरस्वामी तु वनौषधिवर्गे For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy