SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १४२ अमरकोषः । १ 'पनसः कण्टकिफलो २ निचुलो हिजलोऽम्बुजः । ३ काकोदुम्बरिका ४ अरिष्टः 2 ' फल्गुर्मल यूर्जघनेफला ॥ ६१ ॥ सर्वतोभद्रहिङ्गुनियलमालकाः । 'पिचुमन्दश्च निम्बे ५ऽथ पिच्छिलाऽगुरुशिशपा ॥ ६२ ॥ ६ कपिला भस्मगर्भा सा - [ द्वितीयकाण्डे १ पनसः ( + पणसः, दुर्ग मतसे; + फलसः ) कण्टकिफलः ( + कण्टकफलः । २ पु ), 'कटहल' के २ नाम हैं ॥ २ निचुलः ( + निचोडः ), हिजलः ( + इज्जल ), अम्बुजः ( ३ पु ), भा० दी० मतसे 'स्थलवेत' के ती० स्वा० तथा महे० मत 'जलबेंत' के और अन्य मतसे 'समुद्रफल' के ३ नाम हैं ॥ ३ काकोदुम्बरिका, फक्गुः, मलयूः ( + मलपूः मलापू:-) जघने फला ( ४ स्त्री ), 'कठूमर कालागूलर' के 8 नाम हैं ॥ ४ अरिष्टः, सर्वतोभद्रः, हिङ्गुनिर्यासः, मालकः, पिक्षुमन्दः ( + पिचुमर्दः क्षी० स्वा० ) निम्ब: ( ६ पु ) 'नीम' के ६ नाम हैं ॥ ५ पिच्छिला, "अगुरु ( न ), शिंशपा ( + अगुरुशिंशपा, क्षी० स्वा० । शेष स्त्री ), भा० दी० मतसे 'शीशम' के ३ नाम हैं ॥ ६ कपिला ( भा० दी० ने इसे विशेषण माना है, पर्याय नहीं ) भस्मगर्भा ( २ स्त्री ), 'कपितवर्णवाले शोशम' के २ नाम हैं । ( महे० ने पिच्छिला, अगुरुशिंशपा, कपिला, महमगर्भा । ४ स्त्री ), इन चारोंको पर्यायवाचक कहा है' ) || " १. 'पणसः कण्टकिफलः निचुल हज्जलोऽम्बुजः' इति पाठान्तरम् ॥ २. 'फल्गुलपूर्जघने फला' इति पाठन्तरम् ॥ ३. 'पिचुमर्दश्च' इति पाठान्तरम् ॥ ४. 'अगुरु, शिंशपा' इति नामद्वयम् ' गुरु क्लीबेशिशपायां जोङ्गके लघुनि त्रिषु' इति रुद्रः । अगुरुसारा शिशपा इत्येकमैव नामेति क्षी० स्वा० महे० च । अत्र रुद्र मा० दी० 'अगुरु क्लीबं जोनकशिशपयोर्वाच्यत्र लघुनि ( मैदि० पृ० १४१ इलो० १४१ ) इति रान्तवर्गे मैदिन्युक्तेः - अगुरुस्त्वगुरौ लघौ शिशपायां-' (अने० सं० ३।५२० ) इति हेमचन्द्राचार्योक्तेश्च विरोधेऽपि स्त्रीलिङ्गयोः पिच्छल शिशपा' शब्दयोर्मध्ये क्लीबस्य 'अगुरु' शब्दस्य मा० दी० मतेऽङ्गीकारेण 'भेदाख्यानाय - ( ११११४ ) इति ग्रन्थकारप्रतिज्ञाविरोध त्ययधेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy