SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ वनौषधिवः ४] मणिप्रभाव्याख्यासहितः १३७. -१ समौ पिचुलझावुको । २ श्रीपर्णिका कुमुदिका कुम्भी' कैडर्यकटफलौ ॥४॥ ३ क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः । ४ 'तूदस्तु यूपः कनुको ब्रह्मण्यो ब्रह्मदारु च ।।४।। तूलं च ५ नीपप्रियककदम्बास्तु हलिप्रियः। ६ धीरवृक्षोऽहकरोऽग्निमुखो भल्लातकी तृषु ।। ४२ ॥ ७ गर्दभाण्डे कन्दरालकपोतनसुपार्श्वका प्लक्षच ८ तिन्तिडी विञ्चाम्लिकारऽथो पीतसारके ।। ४३ ॥ सर्जकासनबन्धूकपुष्पप्रियकजीवकाः १ पिचुल:. झावुक (२ पु), 'भाऊ वृक्ष' के २ नाम हैं ।। २ श्रीपर्णिका ( + श्रीपर्णी ), कुमुदिका: कुम्भी (३ खी), केडयः (+ केंदर्यः, कैटयः), कटफलः (२ पु), कायफर' के ५ नाम हैं । ३ क्रमुः , पट्टिकाख्या, पट्टी (= पट्टिन् । + पट्टी = पट्टी, स्त्री), लाक्षाप्र. सादनः (४ पु), 'पठानीलोध' क ४ नाम हैं । ४ तूदः (+नूदः), यूपः (+ यूपः, मुक.), क्रमुकः, ब्रह्मण्यः ( पु), ब्रह्मादारु (+ ब्रह्मकाष्ठम् ), तूलम् (+ तूली, गोड मतसे । २ न) सहतत या तूत के ६ नाम हैं। नीपः, प्रियकः, कदम्बा, हलिप्रियः ( + हरिप्रियः। ४ पु), कर्दय वृक्ष' के ४ नाम हैं । - वीरवृक्षः, अरुष्करः (२ पु), अग्निमुखी (स्त्री), भल्लातकी (त्रि), 'भिलावा' के ४ नाम हैं। __७ गर्दभाण्डा, कन्दरालः, कपीतनः, सुपावकः, प्लक्षः (५ पु), 'लाही पीपल' के ५ नाम हैं। ८ तिन्तिडी (+तिन्तिली), चिच्चा, अम्लिका (+ माम्लिका, आम्लीका, अग्लीका। ३ स्त्री) 'इमली' के ३ नाम हैं ॥ ९ पीतसारकः (+पीतसालकः), सर्जकः, असन: (+ आसनः), बन्धूकपुष्पः, प्रियकः, जीवकः ( ६ पु), 'विजयसार' के ६ नाम हैं । १. 'केटर्यकटफलौ' इति पाठान्तरम् ॥ २. 'नूदस्तु यूषः' इति पाठान्तरम् ।। १. 'पीतसाल' इति पाठान्तरम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy