SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १३६ अमरकोषः। [द्वितीयकाहेसौवीरं बदरं घोण्टारप्यथ स्यात्स्वादुकण्टकः । विकङ्कतः अवाक्षो प्रस्थानी व्याघ्रपादपि ॥ ३७ ।। २ ऐरावती मगरको मादयी भूमिजम्बुका। ३ तिन्दुकः स्फर्जकः कासन्धश्च शिलिस्तारके: ३८।। ४ काकेन्दुः कुलकः कातिकः सकपीलुके। ५ गोलीढो झाटलो घण्टापाटालोक्षनुष्कको ।। ३२ ।। ६ तिलकः क्षुरका श्रीमान्-- न), घोण्टा (+ घुण्टा । स्त्री), 'वैर के फल या धनबैर" के ६ नाम हैं । स्वादुकष्टकः (+ गोपकण्यः), वित: (+वैकङ्कतः), सुनावृक्षा, ग्रन्धिरा, व्याघ्रपात् ( = व्यानपाद् । + व्याघ्रपादः, व्याघ्रपाइरः। ५ पु), 'कटाय' के ५ नाम हैं । २ ऐरावतः, नागरणः (२ पु), नादयी, भूमिजम्बुका ( + भूमिम्बूः । २ स्त्री), 'नारङ्गी वृक्ष' के ४ नाम हैं। (प्रथम २ नाम 'नारङ्गी वृक्ष' के और अन्तवाले २ नाम 'भूमिजबू' अर्थात् 'एक प्रकारके कन्द के हैं, यह भी अन्याचार्यों ( गौड़) का मत है')॥ ३ तिन्दुकः (+ तिन्दुकी), स्फूर्जकः, कालस्कन्धः, शितिसारकः (+ नील. सारः ४ पु), 'तेंदुआनमक वृक्ष' के ४ नाम हैं ॥ ४ काकेन्दुः कुलकः, काकतिन्दुकः, काक पीलुकः ( ४ पु), 'कुचिला' के ४ नाम हैं। ५ गोलोढः ( + गोलिहा ), झाटलः, घण्टापाटलिः ( + घण्टा, पाटलिः, दी. स्वा.), मोक्षः, मुष्ककः ( + मूषकः । ५ पु), काला पाढर या लोध विशेष' के ५ नाम हैं। ६ तिलकः, चरकः, श्रीमान् (=श्रीमत् । ३ पु) 'तिलक वृक्ष' के ३ नाम हैं। १. 'गोलीहा झाटलो' इति पाठान्तरम् ॥ २. 'बदरीसदृशाकारो वृक्षःसूक्ष्मफलो भवेत् । अटण्यामेव सा घोण्टा गोपघोण्टेति चोच्यते ॥१॥ इत्युक्तेबदरीसदृक्षाकारस्य वन्यफलस्येति केचिन्मतेनेदम् ।। ३. ककन्ध्वादित्रयं वृक्षार्थकम्, अन्ये फलार्थकाः, घोण्टा इत्युमयस्पृक-अर्थादुमयसम्बन्धी' रति० बी० स्वा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy