SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४] मणिप्रभाव्याख्यासहितः ।। १२५ १ वन्या वनसमूहे स्यादरङ्कुरोऽभिनवोद्भिदि ॥४॥ ३ वक्षो महीरुहः शास्त्री विटपी पादपस्तरुः । "अनोकहः कुटः सालः पलाशी द्रुद्रुमागमाः ॥५॥ ४ वानस्पत्यः फलैः पुष्पा५त्तरपुष्पाद्वनस्पतिः । ६ 'ओषध्यः फलपाकान्ताः ७ स्युरबन्ध्यः फलेग्रहिः॥ ६ ॥ ७ बन्ध्योऽफलोऽवकेशी च, वन्या (स्त्री), 'चन के समूह' का १ नाम है ॥ २ अङ्कुरः (+ अङ्क । पु), अभिनवोदित् (= अभिनवोद्भिज स्त्री, भा० दी। +प्ररोहः), 'अङ्कर' के २ नाम हैं । ३ वृक्षः, महीरुहः, शाखी ( = शाखिन् ), विटपी (- विटपिन् ), पादपः ( + अधिपः, चरणपः,..... ), तरुः, अनोकहः, कुटः, साल: (+शालः), पलाशी ( = पलाशिन् ), दुः, द्रुमः, अगमः, (+ अगच्छ:,.....। १३ पु) 'पेड़ के १३ नाम हैं । ४ वानस्पत्यः (पु) 'फलकर फलनेवाले पेड़' का । नाम है । जैसेभाम, लीची, अमड़ा .........)॥ ५ वनस्पतिः, (पु), 'विना फूले फलनेवाले पेड़' का । नाम है। (जैसे-गूलर, कटहल, पीपल, बद ............। किसी के मतसे उक्त दोनों शब्द 'वृक्षमात्र' के वाचक हैं,)॥ ६ ओषधी (औषधीः । स्त्री), फलकर पकनेके बाद नष्ट होनेवाले उद्भिद्' का । नाम है। (जैसे-'धान, चना, जौ, गेहूँ ......")॥ ७ अबन्ध्यः (अवध्यः) फलेग्रहिः (२ त्रि), 'अपने २ समयमें फलनेवाले पेड़ आदि' के २ नाम हैं। ८ बन्ध्यः ( + वध्यः ), अफलः, अवकेशी ( = अवकशिन् । ३ त्रि), १. 'अनोकाहः कुटः शाल' इति पाठान्तरम् ॥ २. 'मोषधिः फरूपाकान्ता स्यादवन्ध्यः' इति पाठान्तरम् ॥ ३. 'अडकूरश्वाङ्करः प्रोक्तः' इति इलायुधः' (अमिधानरत्नमालायां २।३०) इति अमरवि. वेकपुस्तके 'बारश्चाङ्करः प्रोक्तः' इति हलायुध' इति व्याख्यासुधापुस्तके लिखितन्तु तत्र तथाऽनुपलब्धेश्चिन्स्यम्। ४. 'वनस्पतिः' इत्येकं नाम 'आम्रादिवृक्षस्येति मा० दी चिन्त्यः । भाम्रादिवृक्षस्य पुष्पा. जातफलोपलक्षितवृक्षवात 'तैरपुष्पादनस्पतिः' इति मूलोक्तिविरोधादित्यवधेयम् । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy