SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ माण पुरवर्गः २] मणिप्रभाव्याख्यासहितः । १ गृहावग्रहणी 'देहल्यरङ्गणं चत्वराजिरे। ३ अधस्तादारुणि शिला ४ नासा दारूपरि स्थितम् ॥ १३ ॥ ५ प्रच्छन्नमन्तारं स्यात् ६ पक्षद्वारं तु पक्षकम् । ७ वलीकनीधे पटलप्रान्तेऽथ पटलं उदः ।। १४ ॥ , गृहावग्रहणी, देहली ( २ स्रो), 'डेहरी था इवाजे के नीचेवाले भाग' के २ नाम हैं। २ अङ्गणम ( महे• I + अङ्गनम्, भा० दो० १० १०। + प्राङ्गणम्, प्राङ्गनम् ), चत्वरम् , अजिरम् ( ३ न ) 'आँगन चबूतरे' ३ नाम हैं । ____३ शिला ( + शिली : स्त्री), 'दरबाजेके दोनों के नीचेवाले काठ लोहे या पत्थर' का १ नाम है ।। ४ नामा ( स्त्रो), 'दरवाजेके दोनों स्वम्भोंके ऊपरवाले काष्ठ, लोहे या पत्थर' का १ नाम है। ५ प्रच्छन्नम्, अन्तरिम ( २ न ), 'खिड़की' १२ नाम हैं ॥ ६ पक्षद्वारम, पत्रकम् ( + पु, क्षी० स्था. भा. दी० २ न ), 'मुख्य द्वारके बगलवाले द्वार' के २ नाम हैं । ___वलीकम् ( + पु), नीध्रम् , पटलप्रान्तम् ( ३ न ), 'छान्ह ओरी, या घोड़मुंहा' के ३ नाम हैं । ८ पटलम् (न), छदिः (= छदिस , स्त्री "क्षी. २३०, नपुं० भा० दी., महे. ): 'छावना, छाजन' के २ नाम हैं। १. 'देहल्यङ्गनम्' इति पाठान्तरम् ॥ २. 'पक्षकः' इति पाठान्तरम् । ३. णान्तस्याङ्गणशम्दस्य पृषोदरादित्वात्सिद्धिः। ङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता' इति विश्वमेदिन्युक्तेः, 'अङ्गनं प्राङ्गणे यानेऽप्यङ्गना तु नितम्बिनी' इति अनेकार्थसंग्रहे हेमचन्द्राचार्योक्तेश्च नान्तोऽपि 'अङ्गन' शब्द इत्यवधेयम् । अधिकं व्याख्यासुधाटिप्पणे द्रष्टव्यम् । ४. 'प्रच्छन्नमन्तारं स्यात्पक्षद्वारं तदुच्यते' इति कात्यात 'पक्षद्वार' शब्दः पूर्वान्वयीत्यन्ये' इति मा० दी० । तन्न शोमनम् , 'त्वन्ताथादि न पूर्वमाक' (१२११४) इति ग्रन्थकारप्रतिशाविरोधात् । 'तो'स्थाने 'च' पाठमाश्रित्याविरोधोऽपीत्यवधेयम् ॥ ५. 'छदिः स्त्रियामेव (लि० सू० १३५) इत्यत्र 'इयं छदिः' इत्यादिना 'छदिः शब्दसाधु स्वमुक्खा 'पटलं छदिः इत्यमरकोषे 'पटल'साहचर्यात् 'छदिषः' कीवतां वदन्तोऽमरव्याख्याJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy