SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ वारिवर्गः १० ] मणिप्रभाव्याख्यासहितः । १ शालूकमेषां कन्दः स्या२द्वारिपर्णी तु कुम्भिका । ३ जलनीली तु 'शेवालं शैवालो४ऽथ कुमुद्वती ॥ ३८ ॥ कुमुदिन्यां ५ नलिन्यांत बिसिनी पद्मिनीमुखाः । ६ वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥ सहस्रपत्त्रं कमलं शतपत्त्रं कुशेशयम् । पङ्केरुहं तामरसं सारसं सरसीरुद्दम् ॥ ४० ॥ बिलप्रसूनराजीवपुष्कराम्भोरुहाणि ७ पुण्डरीकं सिताम्भोज८मथ रक्तसरोरुहे ॥ ४१ ॥ रक्तोत्पलं कोकनदं ९ नालो नालम् - १ शालूक्रम् ( न ), 'कमलमात्र के कन्द (जड़)' का १ नाम है ॥ २ वारिपर्णी, कुम्भिका ( २ स्त्री । + वारिपर्णः कुम्भिकः, २ पु ), 'पुरइन' या जलकुम्भी' के २ नाम हैं | " च । ३ जलनीली (स्त्री), शेवालम् ( न । + शेवाल:, पु ) शैवालः ( पु । शेवलः, शैवलः ), 'सेवाल' के ३ नाम हैं ॥ ४ कुमुद्वती, कुमुदिनी ( २ स्त्री ), 'कोई' के २ नाम हैं ॥ ५ नलिनी ( + नडिनी ), बिसिनी, पद्मिनी ( ३ स्त्री ), आदि ( ' आदिले 'सरोजिनी, कमलिनी, उत्पलिनी (३ स्त्री), ' का संग्रह है '), 'कमलिनी या कमल समूह' के ३ नाम हैं ॥ " ६ पद्मम्, नलिनम्, अरविन्दम् महोत्पलम्, सहस्रपत्रम्, कमलम्, शतपत्त्रम् कुशेशयम्, पङ्केरुहम्, तामरसम्, सारसम्, सरसीरुहम्, बिसप्रसूनम्, राजीवम्, पुष्करम्, अम्भोरुहम् ( १६ पु न ), 'कमल' के १६ नाम हैं ॥ ७ पुण्डरीकम्, सिताम्भोजम् ( २ न ), 'श्वेत कमल' के २ नाम हैं ॥ ८ रक्तोत्पलम्, कोकनदम् ( २ न ), 'लाल कमल' के २ नाम हैं ॥ ९ नालः (पु), नालम् ( न । + नाली, नाला, २ स्त्री ), डण्ठल' के २ नाम हैं ॥ 'कमलके १. "शेवलं शेवालोऽय इति पाठान्तरम् ॥ "नाका नालमथास्त्रियाम्' इति पाठान्तरम् ॥ २. ३. 'कुम्भको वारिपर्णः स्यादित्ये के' इति क्षी० स्वा० वचनात् ॥ For Private & Personal Use Only Jain Education International १०१ 0.9 www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy