SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ अमरकोषः। [प्रथमकाण्डे१ अब्रह्मण्यमवयोक्तौ २ 'राजश्यालस्तु राष्ट्रियः। ३ अम्बा मालास्थ बाला स्याद्वासूपरार्यस्तु मारिषः ॥ २४॥ ६ अत्तिका भगिनी उगेष्ठा ७ निष्ठानिर्वहणे समे। , अब्रह्मण्यम ( न ), 'सर्वथा अवध्य ब्राह्मण इत्यादिको मारनेके वोषको कहन' का । नाम है ॥ २ राष्ट्रियः (पु), 'राजाके शाले' का , नाम है । ( 'इसे प्रायः नगर के कोतवालीका अधिकार मिलता है')॥ ३ अम्बा, माता ( = मातृ । २ स्वं), 'मामा' के २ नाम हैं। ('नाट्योक्ती' इस शब्दका अधिकार प्रायिक या विधि और नियम है; अत एव नाटकस्थल से भिन्न स्थल में भी अम्बा,माता' इन शब्दों का प्रयोग होता है।) ४ बाला, वासूः (२ स्त्री) 'कुमारी' के २ नाम हैं। ५ आर्यः, मारिषः (+मार्षकः । २), 'अपनेसे श्रेष्ठ या सूत्रधारके पार्श्ववर्ती' के २ नाम हैं ॥ ६ अत्तिका ( + अन्तिका । स्त्री), 'बड़ी बहन' का १ नाम हैं । ७ निष्ठा (स्त्री) निर्वहणम् (न), 'नाटकके निर्वहण' नामक पांचवे सन्धि विशेष या आरमर किये हुये विषयको पूरा करने के २ नाम हैं । ''राजशालम्तु' इति महे० सम्मतः पाठः। 'नाट्यातिरिक्तस्थलेऽपि 'अम्बा' शब्दस्य, नाट्य स्थलेऽपि 'मातृ' शब्दस्य प्रयोगोपलब्धेर्नाट्यस्थलेऽम्बाशब्दस्य प्रचुरप्रयोगात्प्रायिकत्वम्, 'मट्टिन्यज्जुकात्तिके त्यादीनान्तु नियमः। अत एव"मथैषी रूपकादीनामुक्तीवक्ष्याम्यशेषतः। कासुचिनियमस्तत्र विधिरेव तु कामचित्' ॥१॥ इति शब्दार्णवोक्तयोविधिनियमयोः सङ्गतिरित्यवधेयम् ।। तद्क्तं साहित्यदर्पणे'मुखं १ प्रतिमुखं २ गर्भो ३ विमर्शः ४ उपसंहृतिः ५। इति पञ्चास्य भेदाः स्युः क्रमात'। सा० द०६ । ७५-७६ ॥ उपसंहतिनिर्वहणमित्यर्थः । एतल्लक्षणञ्चोक्तं सुधाकरण'मुखसन्ध्यादयो यत्र विकीर्णा बीजसंयुताः। महाप्रयोजनं यान्ति तन्निर्वहणमुच्यते' ॥१।। इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016095
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorHargovind Shastri
PublisherChaukhamba Amarbharti Prakashan
Publication Year1968
Total Pages742
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy