SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ९० अभिधानचिन्तामणौ मर्त्यकाण्डः ३ सा शृङ्खलं पुंस्कटिस्था, किङ्किणी' क्षुद्रघण्टिको । नूपुरं तु तुलाकोटिः, पादतः कटक दे ૪ ७ મ 3 मञ्जीर हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् । सिचयों वसने चीराच्छाद सिक चेलवासी ॥६६६॥ ८ ॥ ६६५॥ 9 पेटेः प्रोतोऽचलो' ऽस्यान्तो, वर्त्तिर्वस्तिश्च तद्दशाः । पत्रोर्ण घौतकौशेय मुष्णीषो' मूर्धवेष्टन में ॥६६७॥ तत् स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् । त्वकूफलकृमिरोमभ्यः, सम्भवात्तच्चतुर्विधम् ॥ ६६८॥ क्षौमकापसकौशेयैराङ्कवदिविभेदतः । क्षौमं दुकूलं दुगुलं, म्यात्कार्पासं तु बादरम् ॥६६९॥ कौशेयं कृमिकोशोत्थं, राङ्कवं' मृगरोमजम् । कम्बैलः पुनरुर्णायुराविको रैभ्ररलकाः " ॥६७०॥ ॥६७१॥ नवं वासोऽनाहतं' स्यात्तन्त्रकं निष्प्रवाणि च । प्रच्छादनं प्रावरणं, संव्यानं चोत्तरीयकम् 'वैकक्षे' प्रावारोत्तरासङ्गौ' बृहतिकपि च । वराशिः स्थूलशाटः स्यात्, परिधानं त्वधोऽंशुकम् ॥ ६७२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy