SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्त्यकाण्ड: ३ अन्तरीय निवसनमुपसंख्यानमित्यपि । तन्थिरुचयो' नीवी', वरस्त्रयर्द्धारुकांशुकम् ॥६७३॥ चण्डातकं' चलनकश्चलनी' त्वितर स्त्रियाः । 3 चौल: कञ्चुलिका कूर्पासकोऽङ्गिका च कञ्चुके ॥ ६७४ ॥ शाटी' चोट्यर्थं नीशारो', हिमवातापहांशुके । कच्छी कच्छाटिको कक्षा, परिधानापराञ्चले १ 9 कच्छापटस्तु कौपीनं, समौ नक्ककर्पटौ । निचोलेः प्रच्छदपटो, निचुलश्चोत्तरच्छदैः ९१ ॥ ६७५॥ ॥६७६॥ उत्सवेषु सुहृद्भिर्यलादाकृष्य गृह्यते । वस्त्रमाल्यादि तत् पूर्णपात्रं पूर्णानकं च तत् ॥ ६७७॥ तत्स्यादाप्रपदीनं' तु, त्वाप्नोत्याप्रपदं हि यत् । चीवरं भिक्षुसङ्घाटी, जीर्णवस्त्रं पटच्चरम् शाणी गोणी छिद्रवस्त्रे, जलार्द्रा क्लिन्नवाससि । पर्य्यस्तिको परिकरैः पर्य्यङ्कश्वावसक्थिक 3 ॥६७८॥ ॥६७९ ॥ 2 ५ ε कुथे वर्णः परिस्तोमः, प्रवेणी नवताऽस्तराः । अपटी काण्डपः स्यात्, प्रतिसीरा जवन्यपि ॥६८० ॥ २ 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy