SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८८ अभिधान चिन्तामणौ मत्यकाण्डः ३ धूपो वृकात् कृत्रिमाच्च, तुरुष्कः सिलपिण्डकौ । पायसस्तु वृक्षधूपैः, श्रीवासः सरलद्रः ॥६४८॥ स्थानात् स्थानान्तरं गच्छन् , धूपो गन्धपिशाचिको । स्थासकैस्तु हस्तबिम्बैमलङ्कारस्तु भूषणमे ॥६४९॥ परिष्काराभरणे च, चूडामणिः शिरोमणिः । नायकस्तरलो हारान्तर्मणि कुटं पुनः ॥६५०॥ मौलिः किरीट कोटीरमुष्णीष पुष्पदाम तु । मूनि माल्य मालो स्रक च, गर्भकः केशमध्यगम् ॥६५१॥ प्रभ्रष्टक शिखालम्बि, पुरोन्यस्तं ललामकम् । तिर्यक् वक्षसि वैका , प्रालम्पैमृजुलम्बि यत् ॥६५२॥ सन्दर्भो रचना गुम्फः, श्रन्थन ग्रन्थनं समाः । तिलके' तमालपत्रचित्रपुण् विशेषकाः ॥६५३॥ आपीडशेखरोत्तंसावताः शिरसः त्रनि । उत्तरौ कर्णपूरेऽपि, पत्रलेखा तु पत्रतः ॥६५४॥ भङ्गिवल्लिलताङ्गुल्यः, पत्रपाश्या ललाटिका । वालापाश्यो पारितथ्यो, कर्णिको कर्णभूषणम् ॥६५५॥ २ ३ ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy