SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ मर्यकाण्डः ३ ८७ अगुवंगरुराजाह', लोह कृमिवेशिके । अनार्यानं जोङ्गकं च, मङ्गल्या मल्लिगन्धि यत् ॥६४०॥ कालागेरुः काकतुण्डैः, श्रीखण्डं रोहणद्रुमः । गन्धसौरो मलयनश्चन्दने हरिचन्दने ॥६४१॥ तैलपर्णिकगोशीर्षों , पत्राङ्गं रक्तचन्दनम् । कुचन्दैनं ताम्रसारं, रञ्जनं तिलपर्णिका ॥६४२॥ जातिकोशं जातिफलं, कर्पूगे हिमवालुका ।। घनसारैः सिताभ्रश्च, चन्द्रोऽथ मृगनामिना ॥४३॥ मृगनाभि गमः, कस्तूंरी गन्धधूल्येपि । कश्मीरजन्मे घुसणं, वर्ण लोहितचन्दन ॥६४४॥ वाह्लींकं कुङ्कम वाहिशिखं कालेयजागुडे । सङ्कोचपिशुनं रक्तं, धीर पीतनदीपन ॥६४५॥ लवङ्ग देवकुसुमं, श्रीसंज्ञमथ कोलकम् ।। कक्कोलैक कोशफैलं, कालीयकं तु जापकरें ॥६४६॥ यक्ष पो बहुरूपैः, सालवेष्टोऽग्निवल्लभः । सर्भमणि': सर्नरसः, रालः सर्वरैसोऽपि च ॥६४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy