SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अभिधान चिन्तामणौ मर्त्यकाण्डः ३ ८१ ज्येष्ठा तु मध्यमा मध्या, सावित्री स्यादनामिका कनीनिको तु कनिष्ठोऽवहस्तो हस्तपृष्ठतः ॥५९३॥ कामाङ्कशो महाराजः, करजो नखैरो. नखैः । करशंको भुजाकण्ठः, पुनपुनर्नवौ ॥१९४॥ प्रदेशिन्यादिभिः सार्द्धमङ्गष्ठे वितते सति । प्रादेर्शतालगोकर्णवितस्तयो यथाक्रमम् ॥५९५॥ प्रसारिताङ्गलौ पाणौ, चपेटः प्रतलस्तलः । प्रहस्तेस्तालिका तालः, सिंहतालस्तु तौ युतौ ॥५९६॥ सम्पिण्डिताङ्गलिः पाणिर्मुष्टिभुलु चुट्यपि । सोहश्चार्द्धमुष्टिस्तु, खटकः कुब्जितः पुनः ॥१९७॥ पाणिः प्रसृतेः प्रसृतिस्तौ युतौ पुनरञ्जलि': । प्रसृते तु द्रवाधारे, गण्डूषश्चुलुकश्चलुः ॥५९८॥ हस्तैः प्रामाणिको मध्ये, मध्यमाङ्गलिकूपरम् । बद्धमुष्टिरसौ रनिररत्ननिष्कनिष्ठिकः । ॥१९९॥ ध्यामेव्यायामैन्यग्रोधास्तिर्यग्बाहू प्रसारितौ । ऊर्वीकृतभुजापाणिनरमानं तु पौरुषम् ॥६००॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy