SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८. अभिधानचिन्तामणौ मयकाका रदनौ दशों दन्ता, दर्शखादैनमल्लकाः । राजदन्तौ तु मध्यस्थावुपरिश्रेणिको क्वचित् ॥१८॥ रसा रसनो निहाँ, लोला तालु तु काकुदम् । सुधास्त्रवा घण्टिको च, लम्बिको गलशुण्डिकों ॥९८५॥ कन्धरी धर्मनिीवा, शिरोधि शिरोधरी। सा त्रिरेखा कम्बुग्रीवोऽवटुर्घाटो कृकाटिका ॥५८६॥ कृकस्तु कन्धरामध्यं, कृकपार्श्वे तु वीतनौ । ग्रीवाधमन्यौ प्राग नीले', पश्चान्मन्ये कलम्बिके ॥५८७॥ गलो' निगरणः कण्ठः, काकलकस्तु तन्मणिः । अंसो भुनशिरैः स्कन्धो, जत्रुसन्धिोऽसगः ॥२८॥ भुनो' बाहेः प्रवेष्टो दोहोऽथ मुनकोटरैः । दोर्मूलं खण्डिकः कक्षों, पार्श्व स्यादेतयोरधः ॥१८९॥ कफोणिस्तु भुनामध्यं', कफणिः कूपर सः । अधस्तस्या मणिबन्धात् , स्यात् प्रकोष्ठैः कलाचिका॥१९॥ प्रगण्डैः कूर्परांसान्तः पञ्चशाखैः शयः शमैः । हस्तः पाणिः करोऽस्यादौ, मणिबन्धो मणिध सः॥९९१॥ करमोऽस्मादाकनिष्ठं, करशाखाकाली समे। अगरी चाङ्गुलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी ॥१९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy