SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ श्रीः । श्रीपुरुषोत्तमदेवप्रणीतः कोशः शब्दभेदप्रकाशः। ॥ श्रीगणेशाय नमः॥ प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्याविशतां कवीनाम् । कृतो मया रूपमवाप्य शब्द भेदप्रकाशोऽखिलवाङ्मयार्थः ॥ १॥ विन्द्यादगारमागारमपगामापगामपि । अरातिमारातिमथो अम आमः प्रकीर्तितः ॥ २ ॥ भवेदमर्ष आमर्षोऽप्यकुरोऽङ्कर एव च । अन्तरिक्षमन्तरीक्षमगस्त्योऽगस्तिरेव च ॥ ३ ॥ अटरूपश्चाटरूषोऽप्यवस्योऽवश्य एव च । प्रतिश्यायः प्रतीश्यायो भल्लूको भल्लुकोऽपि च ॥४॥ उल्मूकमुल्मुकं प्राहुः शम्बूकमपि शम्बुकम् । जतुका स्याज्जतूकापि मयूरो मयुरो मतः ॥ ५ ॥ वास्तुकं चापि वास्तूकं देवकी दैवकीति च । ज्योतिषं ज्यौतिषं चापि ष्ठेवनं ष्ठीवनं तथा ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy